अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 23
सूक्त - ब्रह्मा
देवता - यक्ष्मनाशनम्
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - सूक्त-९६
अङ्गेअ॑ङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि। यक्षं॑ त्वच॒स्यं ते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वृ॑हामसि ॥
स्वर सहित पद पाठअङ्गे॑ऽअङ्गे । लोम्नि॑ऽलोम्नि । ते॒ । पर्व॑णिऽपर्व॑णि ॥ यक्ष्म॑म् । त्व॒च॒स्य॑म् । ते॒ । व॒यम् । क॒श्यप॑स्य । वि॒ऽब॒र्हेण॑ । वि॒ष्व॑ञ्चम् । वि । वृहा॒म॒सि॒ ॥९६.२३॥
स्वर रहित मन्त्र
अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि। यक्षं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥
स्वर रहित पद पाठअङ्गेऽअङ्गे । लोम्निऽलोम्नि । ते । पर्वणिऽपर्वणि ॥ यक्ष्मम् । त्वचस्यम् । ते । वयम् । कश्यपस्य । विऽबर्हेण । विष्वञ्चम् । वि । वृहामसि ॥९६.२३॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 23
विषय - राजा,आत्मा और परमेश्वर।
भावार्थ -
(१७-२३) इन ७ मन्त्रों की व्याख्या देखो अथर्व० २। २३। १-७॥
टिप्पणी -
अङ्गादङ्गाल्लोम्नो लोम्नो जावं पर्वणि पर्वणि। यक्ष्मं सर्वस्मादात्मनस्तमिंद विवृहामि ते॥ इति ऋ० राथाभिमतश्च।
ऋषि | देवता | छन्द | स्वर - १-५ पूरणो वैश्वामित्रः। ६-१० यक्ष्मनाशनः प्राजापत्यः। ११-१६ रक्षोहा ब्राह्मः। १७-२३ विवृहा काश्यपः। २४ प्रचेताः॥ १-५ इन्द्रो देवता। ६-१० राजयक्ष्मघ्नम्। ११-१६ गर्भसंस्रावे प्रायश्चितम्। १७-२३ यक्ष्मघ्नम्। २४ दुःस्वप्नघ्नम्॥ १-१० त्रिष्टुभः। ११-२४ अनुष्टुभः। चतुर्विंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें