अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 15
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
जी॒वेभ्य॑स्त्वा स॒मुदे॑ वा॒युरिन्द्रो॑ धा॒ता द॑धातु सवि॒ता त्राय॑माणः। मा त्वा॑ प्रा॒णो बलं॑ हासी॒दसुं॒ तेऽनु॑ ह्वयामसि ॥
स्वर सहित पद पाठजी॒वेभ्य॑: । त्वा॒ । स॒म्ऽउदे॑ । वा॒यु: । इन्द्र॑: । धा॒ता । द॒धा॒तु॒ । स॒वि॒ता । त्राय॑माण: । मा । त्वा॒ । प्रा॒ण: । बल॑म् । हा॒सी॒त् । असु॑म् । ते॒ । अनु॑ । ह्व॒या॒म॒सि॒ ॥१.१५॥
स्वर रहित मन्त्र
जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाणः। मा त्वा प्राणो बलं हासीदसुं तेऽनु ह्वयामसि ॥
स्वर रहित पद पाठजीवेभ्य: । त्वा । सम्ऽउदे । वायु: । इन्द्र: । धाता । दधातु । सविता । त्रायमाण: । मा । त्वा । प्राण: । बलम् । हासीत् । असुम् । ते । अनु । ह्वयामसि ॥१.१५॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 15
विषय - दीर्घजीवन-विद्या
भावार्थ -
(धाता) पालक, पोषक और (त्रायमाणः) रक्षक और (सविता) उत्पादक (वायुः) सबका प्रेरक या सर्वव्यापक (इन्द्रः) परम ऐश्वर्यवान् परमात्मा (त्वा) तुझको (जीवेभ्यः) अन्य तेरे आश्रय पर जीने वाले प्राणियों के लिये और (समुदे) सबके साथ आनन्द प्रसन्न रहने के लिए (त्वा दधातु) तेरा पोषण करे। (प्राणः) प्राण और (बलम्) बल (त्वा) तुझे (मा हासीत्) न छोड़ें। (ते असुम्) तेरे प्राण और बलको हम (अनु) अनुकूल रूप से (ह्वयामसि) बुलाते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुर्देवता। १, ५, ६, १०, ११ त्रिष्टुभः। २,३, १७,२१ अनुष्टुभः। ४,९,१५,१६ प्रस्तारपंक्तयः। त्रिपाद विराड् गायत्री । ८ विराट पथ्याबृहती। १२ त्र्यवसाना पञ्चपदा जगती। १३ त्रिपाद भुरिक् महाबृहती। १४ एकावसाना द्विपदा साम्नी भुरिग् बृहती।
इस भाष्य को एडिट करें