Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 16
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - प्रस्तारपङ्क्तिः सूक्तम् - दीर्घायु सूक्त

    मा त्वा॑ ज॒म्भः संह॑नु॒र्मा तमो॑ विद॒न्मा जि॒ह्वा ब॒र्हिः प्र॑म॒युः क॒था स्याः॑। उत्त्वा॑दि॒त्या वस॑वो भर॒न्तूदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥

    स्वर सहित पद पाठ

    मा । त्वा॒ । ज॒म्भ: । सम्ऽह॑नु: । मा । तम॑: । वि॒द॒त् । मा । जि॒ह्वा । आ । ब॒र्हि: । प्र॒ऽम॒यु: । क॒था । स्या॒: । उत् । त्वा॒ । आ॒दि॒त्या: । वस॑व: । भ॒र॒न्तु॒ । उत् । इ॒न्द्रा॒ग्नी इति॑ । स्व॒स्तये॑ ॥१.१६॥


    स्वर रहित मन्त्र

    मा त्वा जम्भः संहनुर्मा तमो विदन्मा जिह्वा बर्हिः प्रमयुः कथा स्याः। उत्त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये ॥

    स्वर रहित पद पाठ

    मा । त्वा । जम्भ: । सम्ऽहनु: । मा । तम: । विदत् । मा । जिह्वा । आ । बर्हि: । प्रऽमयु: । कथा । स्या: । उत् । त्वा । आदित्या: । वसव: । भरन्तु । उत् । इन्द्राग्नी इति । स्वस्तये ॥१.१६॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 16

    भावार्थ -
    (त्वा) तुझे (जम्भः) अंगों को जकड़ने वाला, (संहनुः) जबाड़ों को पकड़ने वाला रोग (मा विदत्) कभी न पकड़े और (तमः) आंखों के आगे अंधेरा सा ला देने वाला शिरोरोग या तमक रोग भी तुझे न पकड़े, और (जिह्वा) जीभ भी कभी तुझे रोग में न आ पकड़े। तू (बर्हिः) सदा वृद्धिशील रह कर (कथा) किसी प्रकार (प्रमयुः) मरणोन्मुख (स्याः) हो सकता है ? (त्वा) तुझ को (आदित्याः) ज्ञानयोगी, बालब्रह्मचारी, (वसवः) वसु ब्रह्मचारी और (इन्द्राग्नी) राजा और आचार्य ये (स्वस्तये) कल्याण के लिए (उद् भरन्तु) मृत्यु से उन्नति के पथ पर ले जावें।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुर्देवता। १, ५, ६, १०, ११ त्रिष्टुभः। २,३, १७,२१ अनुष्टुभः। ४,९,१५,१६ प्रस्तारपंक्तयः। त्रिपाद विराड् गायत्री । ८ विराट पथ्याबृहती। १२ त्र्यवसाना पञ्चपदा जगती। १३ त्रिपाद भुरिक् महाबृहती। १४ एकावसाना द्विपदा साम्नी भुरिग् बृहती।

    इस भाष्य को एडिट करें
    Top