Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 18
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु सूक्त

    अ॒यं दे॑वा इ॒हैवास्त्व॒यं मामुत्र॑ गादि॒तः। इ॒मं स॒हस्र॑वीर्येण मृ॒त्योरुत्पा॑रयामसि ॥

    स्वर सहित पद पाठ

    अ॒यम् । दे॒वा॒: । इ॒ह । ए॒व । अ॒स्तु॒ । अ॒यम् । मा । अ॒मुत्र॑ । गा॒त् । इ॒त: । इ॒मम् । स॒हस्र॑ऽवीर्येण । मृ॒त्यो: । उत् । पा॒र॒या॒म॒सि॒ ॥१.१८॥


    स्वर रहित मन्त्र

    अयं देवा इहैवास्त्वयं मामुत्र गादितः। इमं सहस्रवीर्येण मृत्योरुत्पारयामसि ॥

    स्वर रहित पद पाठ

    अयम् । देवा: । इह । एव । अस्तु । अयम् । मा । अमुत्र । गात् । इत: । इमम् । सहस्रऽवीर्येण । मृत्यो: । उत् । पारयामसि ॥१.१८॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 18

    भावार्थ -
    हे (देवाः) विद्वान् पुरुषो ! (अयम्) यह पुरुष (इह एव अस्तु) इस देह में ही पूर्ण आयु तक रहे। (इतः) इस देह को छोड़कर वह (अमुत्र) दूसरे लोक में (मा गात्) शतवर्ष के पूर्व न जावे। हम विद्वान् लोग (सहस्र-वीर्येण) हजारों उपायों से, अपरिमित सामर्थ्यप्रद विधियों से, बलयुक्त, सहनशील, वीर्यरक्षा ब्रह्मचर्य के उपाय से इस पुरुष को (मृत्योः) मृत्यु से (उत् पारयामसि) ऊंचा उठावें, मृत्यु से बचावें।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुर्देवता। १, ५, ६, १०, ११ त्रिष्टुभः। २,३, १७,२१ अनुष्टुभः। ४,९,१५,१६ प्रस्तारपंक्तयः। त्रिपाद विराड् गायत्री । ८ विराट पथ्याबृहती। १२ त्र्यवसाना पञ्चपदा जगती। १३ त्रिपाद भुरिक् महाबृहती। १४ एकावसाना द्विपदा साम्नी भुरिग् बृहती।

    इस भाष्य को एडिट करें
    Top