अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 1
रक्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑। शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥
स्वर सहित पद पाठर॒क्ष॒:ऽहन॑म् । वा॒जिन॑म् । आ । जि॒घ॒र्मि॒ । मि॒त्रम् । प्रथि॑ष्ठम् । उप॑ । या॒मि॒ । शर्म॑ । शिशा॑न: । अ॒ग्नि: । क्रतु॑ऽभि: । सम्ऽइ॑ध्द: । स: । न॒: । दिवा॑ । स: । रि॒ष: । पा॒तु॒ । नक्त॑म् ॥३.१॥
स्वर रहित मन्त्र
रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म। शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥
स्वर रहित पद पाठरक्ष:ऽहनम् । वाजिनम् । आ । जिघर्मि । मित्रम् । प्रथिष्ठम् । उप । यामि । शर्म । शिशान: । अग्नि: । क्रतुऽभि: । सम्ऽइध्द: । स: । न: । दिवा । स: । रिष: । पातु । नक्तम् ॥३.१॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 1
विषय - प्रजा पीडकों का दमन।
भावार्थ -
मैं (वाजिनम्) बलवान् (रक्षोहणस्) राक्षस, विघ्नकारी पुरुषों के नाशक पुरुष को (आजिधर्मि) और भी अधिक प्रबल करता हूँ। और (प्रथिष्टम्) उस महान् से भी महान् (मित्रम्) मरण से बचाने वाले प्रज्ञा के पालक, प्रजाके मित्र राजा की (शर्म) इस शरण को (उपयामि) प्राप्त होता हूँ। वह (अग्निः) अग्नि के समान शत्रु का तापक, परंतप (शिशानः) निरन्तर तीक्ष्ण स्वभाव का होकर (ऋतुभिः) अपने कर्मों द्वारा (समिद्धः) प्रदीप्त, उज्ज्वल, कीर्त्तिमान् होकर (सः) वह (नः) हमें (रिषः) हिंसक पुरुष से (दिवा नक्तम्) दिन और रात (पातु) रक्षा करे।
टिप्पणी -
वृष शक्तिबन्धने (चुरादिः)।
ऋषि | देवता | छन्द | स्वर - चातन ऋषिः। अग्निर्देवता, रक्षोहणम् सूक्तम्। १, ६, ८, १३, १५, १६, १८, २०, २४ जगत्यः। ७, १४, १७, २१, १२ भुरिक्। २५ बृहतीगर्भा जगती। २२,२३ अनुष्टुभो। २६ गायत्री। षड्विंशर्चं सूक्तम्॥ ऋग्वेदेऽस्य सूक्तस्य पायुर्ऋषिः। अग्नी रक्षोहा देवता।
इस भाष्य को एडिट करें