अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 4
अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम्। प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोत्वेनम् ॥
स्वर सहित पद पाठअग्ने॑ । त्वच॑म् । या॒तु॒ऽधान॑स्य । भि॒न्धि॒ । हिं॒स्रा । अ॒शनि॑: । हर॑सा । ह॒न्तु॒ । ए॒न॒म् । प्र । पर्वा॑णि । जा॒त॒ऽवे॒द॒: । शृ॒णी॒हि॒ । क्र॒व्य॒ऽअत् । क्र॒वि॒ष्णु: । वि । चि॒नो॒तु॒ । ए॒न॒म् ॥३..४॥
स्वर रहित मन्त्र
अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम्। प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोत्वेनम् ॥
स्वर रहित पद पाठअग्ने । त्वचम् । यातुऽधानस्य । भिन्धि । हिंस्रा । अशनि: । हरसा । हन्तु । एनम् । प्र । पर्वाणि । जातऽवेद: । शृणीहि । क्रव्यऽअत् । क्रविष्णु: । वि । चिनोतु । एनम् ॥३..४॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 4
विषय - प्रजा पीडकों का दमन।
भावार्थ -
हे (अग्ने) अग्ने ! शत्रुनाशक राजन् ! तू (यातुधानस्य) प्रजा को पीड़ा देने वाले दुष्ट डाकू पुरुष की (त्वचम्) खाल को (भिन्धि) शरीर से कटवा कटवा कर छिलवा दे । (हिंस्राशनिः) उसको मार डालने वाली विद्युत् (हरसा) प्राण हरण करने वाले धक्कों से (एनं हन्तु) उसको मार डालें। और उसके (पर्वाणि) पोरू पोरु को हे (जातवेदः) प्रज्ञावान् राजन् ! (शृणीहि) कटवा डाल। ओर (क्रविष्णुः) मांस का भूखा (क्रव्यात्) मांसाहारी जन्तु (एनम्) दुष्ट पुरुष को (विचिनोतु) नाना प्रकार से नोच नोच कर खा जाय।
प्रजापीड़कों को राजा विचित्र दण्ड दे जैसे―उसकी खाल छिलवा दे, बिजली के धक्कों में मरवा दे, पोरू पोरू करवादे या भूखे शेर चीतों से फड़वा दे। जिससे उसको अपने किये अत्याचारों का प्रतिफल मिले और अपने से पीड़ितों के कष्टों का भी उसे ज्ञान हो।
टिप्पणी -
(प्र०) ‘विचिनोतु वक्णम्’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - चातन ऋषिः। अग्निर्देवता, रक्षोहणम् सूक्तम्। १, ६, ८, १३, १५, १६, १८, २०, २४ जगत्यः। ७, १४, १७, २१, १२ भुरिक्। २५ बृहतीगर्भा जगती। २२,२३ अनुष्टुभो। २६ गायत्री। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें