Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 21
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - अनुष्टुप् सूक्तम् - ओषधि समूह सूक्त

    उज्जि॑हीध्वे स्त॒नय॑त्यभि॒क्रन्द॑त्योषधीः। य॒दा वः॑ पृश्निमातरः प॒र्जन्यो॒ रेत॒साव॑ति ॥

    स्वर सहित पद पाठ

    उत् । जि॒ही॒ध्वे॒ । स्त॒नय॑ति । अ॒भि॒ऽक्रन्द॑ति । ओ॒ष॒धी॒: । य॒दा । व॒: । पृ॒श्नि॒ऽमा॒त॒र॒: । प॒र्जन्य॑: । रेत॑सा । अव॑ति ॥७.२१॥


    स्वर रहित मन्त्र

    उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः। यदा वः पृश्निमातरः पर्जन्यो रेतसावति ॥

    स्वर रहित पद पाठ

    उत् । जिहीध्वे । स्तनयति । अभिऽक्रन्दति । ओषधी: । यदा । व: । पृश्निऽमातर: । पर्जन्य: । रेतसा । अवति ॥७.२१॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 21

    भावार्थ -
    हे (पृश्नि-मातरः) पृश्नि=रसों को अपने भीतर ले लेने में समर्थ, पृथ्वी माता से उत्पन्न (ओषधीः) ओषधियों ! (यदा) जब (पर्जन्यः) रसों, जलों का प्रदान करने वाला मेघ (स्तनयति) गरजता है (अभिक्रन्दति) खूब ध्वनि करता है तब तुम (उत जिहीध्वे) ऊपर उठती हो, प्रसन्न होती हो, पुलकित होती हो, उस समय वह (रेतसा) जल से (वः) तुम्हारी (अवति) रक्षा करता है।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ताः ओषधयो देवता। १, ७, ९, ११, १३, १६, २४, २७ अनुष्टुभः। २ उपरिष्टाद् भुरिग् बृहती। ३ पुर उष्णिक्। ४ पञ्चपदा परा अनुष्टुप् अति जगती। ५,६,१०,२५ पथ्या पङ्क्तयः। १२ पञ्चपदा विराड् अतिशक्वरी। १४ उपरिष्टान्निचृद् बृहती। २६ निचृत्। २२ भुरिक्। १५ त्रिष्टुप्। अष्टाविंशर्चं सूक्तम्।

    इस भाष्य को एडिट करें
    Top