अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 26
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - निचृदनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
याव॑तीषु मनु॒ष्या भेष॒जं भि॒षजो॑ वि॒दुः। ताव॑तीर्वि॒श्वभे॑षजी॒रा भ॑रामि॒ त्वाम॒भि ॥
स्वर सहित पद पाठयाव॑तीषु । म॒नु॒ष्या᳡: । भे॒ष॒जम् । भि॒षज॑: । वि॒दु: । ताव॑ती: । वि॒श्वऽभे॑षजी: । आ । भ॒रा॒मि॒ । त्वाम् । अ॒भि ॥७.२६॥
स्वर रहित मन्त्र
यावतीषु मनुष्या भेषजं भिषजो विदुः। तावतीर्विश्वभेषजीरा भरामि त्वामभि ॥
स्वर रहित पद पाठयावतीषु । मनुष्या: । भेषजम् । भिषज: । विदु: । तावती: । विश्वऽभेषजी: । आ । भरामि । त्वाम् । अभि ॥७.२६॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 26
विषय - औषधि विज्ञान।
भावार्थ -
(यावतीषु) जितनी ओषधियों में (भिषजः मनुष्याः) रोग दूर करने का कार्य करने वाले मनुष्य, वैद्य, डाक्टर लोग (भेषजम्) रोग दूर करने के गुण को (विदुः) जानते हैं (तावतीः) उतनी (विश्व-भेषजीः) सब रोगहारी ओषधियों को (त्वाम्) तेरे लिये हे पुरुष ! (आ भरामि) ले आता हूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ताः ओषधयो देवता। १, ७, ९, ११, १३, १६, २४, २७ अनुष्टुभः। २ उपरिष्टाद् भुरिग् बृहती। ३ पुर उष्णिक्। ४ पञ्चपदा परा अनुष्टुप् अति जगती। ५,६,१०,२५ पथ्या पङ्क्तयः। १२ पञ्चपदा विराड् अतिशक्वरी। १४ उपरिष्टान्निचृद् बृहती। २६ निचृत्। २२ भुरिक्। १५ त्रिष्टुप्। अष्टाविंशर्चं सूक्तम्।
इस भाष्य को एडिट करें