अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 27
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
पुष्प॑वतीः प्र॒सूम॑तीः फ॒लिनी॑रफ॒ला उ॒त। सं॑मा॒तर॑ इव दुह्राम॒स्मा अ॑रि॒ष्टता॑तये ॥
स्वर सहित पद पाठपुष्प॑ऽवती: । प्र॒सूऽम॑ती: । फ॒लिनी॑: । अ॒फ॒ला । उ॒त । सं॒मा॒तर॑:ऽइव । दु॒ह्रा॒म् । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥७.२७॥
स्वर रहित मन्त्र
पुष्पवतीः प्रसूमतीः फलिनीरफला उत। संमातर इव दुह्रामस्मा अरिष्टतातये ॥
स्वर रहित पद पाठपुष्पऽवती: । प्रसूऽमती: । फलिनी: । अफला । उत । संमातर:ऽइव । दुह्राम् । अस्मै । अरिष्टऽतातये ॥७.२७॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 27
विषय - औषधि विज्ञान।
भावार्थ -
(पुष्पवतीः) फूलों वाली (प्र-सूमतीः) नवपल्लव, नयी शाखाओं, नयी जड़ों को उत्पन्न करने वाली (फलिनीः) फलों वाली (उत) और (अफलाः) फलरहित ओषधियों को (मातरः इव) सम्मान पद पर विराजमान माताओं या गौवों के समान (अस्मा) इस पुरुष के (अरिष्टतातये) कल्याण के लिये (दुहाम्) दोह लूं, प्राप्त करूं।
टिप्पणी -
अत्र द्वितीयार्थे प्रथमा।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ताः ओषधयो देवता। १, ७, ९, ११, १३, १६, २४, २७ अनुष्टुभः। २ उपरिष्टाद् भुरिग् बृहती। ३ पुर उष्णिक्। ४ पञ्चपदा परा अनुष्टुप् अति जगती। ५,६,१०,२५ पथ्या पङ्क्तयः। १२ पञ्चपदा विराड् अतिशक्वरी। १४ उपरिष्टान्निचृद् बृहती। २६ निचृत्। २२ भुरिक्। १५ त्रिष्टुप्। अष्टाविंशर्चं सूक्तम्।
इस भाष्य को एडिट करें