Loading...
ऋग्वेद मण्डल - 1 के सूक्त 50 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 50/ मन्त्र 5
    ऋषिः - प्रस्कण्वः काण्वः देवता - सूर्यः छन्दः - यवमध्याविराड्गायत्री स्वरः - षड्जः

    प्र॒त्यङ् दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षान् । प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ॥

    स्वर सहित पद पाठ

    प्र॒त्यङ् । दे॒वाना॑म् । विशः॑ । प्र॒त्यङ् । उत् । ए॒षि॒ । मानु॑षान् । प्र॒त्यङ् । विश्व॑म् । स्वः॑ । दृ॒शे ॥


    स्वर रहित मन्त्र

    प्रत्यङ् देवानां विशः प्रत्यङ्ङुदेषि मानुषान् । प्रत्यङ्विश्वं स्वर्दृशे ॥

    स्वर रहित पद पाठ

    प्रत्यङ् । देवानाम् । विशः । प्रत्यङ् । उत् । एषि । मानुषान् । प्रत्यङ् । विश्वम् । स्वः । दृशे॥

    ऋग्वेद - मण्डल » 1; सूक्त » 50; मन्त्र » 5
    अष्टक » 1; अध्याय » 4; वर्ग » 7; मन्त्र » 5
    Acknowledgment

    संस्कृत (1)

    विषयः

    (प्रत्यङ्) यः प्रत्यञ्चति सः (देवानाम्) दिव्यानां पदार्थानां विदुषां वा (विशः) प्रजाः (प्रत्यङ्) प्रत्यञ्चतीति (उत्) ऊर्ध्वे (एषि) (मानुषान्) मनुष्यान् (प्रत्यङ्) यत्प्रत्यञ्चति तत् (विश्वम्) सर्वम् (स्वः) सुखम् (दृशे) द्रष्टुम् ॥५॥

    अन्वयः

    पुनः स जगदीश्वरः कीदृशइत्युपदिश्यते।

    पदार्थः

    हे जगदीश्वर ! यस्त्वं देवानां विशो मानुषान् प्रत्यङ्ङुदेष्युत्कृष्टतया प्राप्तोसि सर्वेषामात्मसु प्रत्यङ्ङसि तस्माद्विश्वं स्वर्दृशे प्रत्यङ्ङुपासनीयोऽसि ॥५॥

    भावार्थः

    यत ईश्वरः सर्वव्यापकः सकलान्तर्यामी समस्तकर्मसाक्षी वर्त्तते तस्मादयमेव सर्वैः सज्जनैरुपासनीयोऽस्ति ॥५॥

    हिन्दी (1)

    विषय

    फिर वह जगदीश्वर कैसा है, इस विषय का उपदेश अगले मंत्र में किया है।

    पदार्थ

    हे जगदीश्वर ! जो आप (देवानाम्) दिव्य पदार्थों वा विद्वानों के (विशः) प्रजा (मानुषान्) मनुष्यों को (प्रत्यङ्ङुदेषि) अच्छे प्रकार प्राप्त हो और सब के आत्माओं में (प्रत्यङ्) प्राप्त होते हो इससे (विश्वस्वर्दृशे) सब सुखों के देखने के अर्थ सबों के (प्रत्यङ्) प्रत्यगात्मरूप से उपासनीय हो ॥५॥

    भावार्थ

    जिससे ईश्वर सब कहीं व्यापक सबके आत्मा का जाननेवाला और सब कर्मों का साक्षी है इसलिये यही सब सज्जन लोगों को नित्य उपासना करने के योग्य है ॥५॥

    मराठी (1)

    भावार्थ

    ईश्वर सर्वत्र व्यापक सर्वांच्या आत्म्याला जाणणारा व सर्व कर्मांचा साक्षीदार आहे तोच सर्व सज्जन लोकांनी नित्य उपासना करावी असा आहे. ॥ ५ ॥

    इंग्लिश (1)

    Meaning

    Lord Light of the world, to the noblest powers of nature and humanity, to the people in the business of life, to the people in general, you rise directly and reveal your presence directly in their heart and soul so that the world may see the light divine directly through their experience.

    Top