Loading...
ऋग्वेद मण्डल - 1 के सूक्त 50 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 50/ मन्त्र 9
    ऋषिः - प्रस्कण्वः काण्वः देवता - सूर्यः छन्दः - पिपीलिकामध्यानिचृद्गायत्री स्वरः - षड्जः

    अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑ । ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥

    स्वर सहित पद पाठ

    अयु॑क्त । स॒प्त । शु॒न्ध्युवः॑ । सूरः॑ । रथ॑स्य । न॒प्त्यः॑ । ताभिः॑ । या॒ति॒ । स्वयु॑क्तिऽभिः ॥


    स्वर रहित मन्त्र

    अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । ताभिर्याति स्वयुक्तिभिः ॥

    स्वर रहित पद पाठ

    अयुक्त । सप्त । शुन्ध्युवः । सूरः । रथस्य । नप्त्यः । ताभिः । याति । स्वयुक्तिभिः॥

    ऋग्वेद - मण्डल » 1; सूक्त » 50; मन्त्र » 9
    अष्टक » 1; अध्याय » 4; वर्ग » 8; मन्त्र » 4
    Acknowledgment

    संस्कृत (1)

    विषयः

    (अयुक्त) योजयति (सप्त) पूर्वोक्ताः (शुन्ध्युवः) पवित्रहेतवो रश्मयोऽश्वाः। अत्र तन्वादीनां छन्दसि बहुलमुपसंख्यानम्। अ० ६।४।७७। अनेन वार्त्तिकेनोवङादेशः। (सूरः) यः सरति प्राप्नोति स सूर्यः (रथस्य) रमणाधिकरणस्य जगतो मध्ये (नप्तः) पातेन नाशेन रहिताः। अत्र सुपां सुलुग् इति जसः स्थाने सुः। नञुपपदात् पतधातोरिक्कृषादिभ्यः। अ० *३।१।८। इतीक्। तनिपत्योश्छन्दसि अ० ६।४।९९। अनेनोपधालोपः। इकारस्याकारादेशश्च। (ताभिः) व्याप्तिभिः (याति) प्राप्नोति (स्वयुक्तिभिः) स्वा युक्तयो योजनानि यासु ताभिः ॥९॥ #[अ० ३।३।१०८ इति सूत्र स्थवार्तिकेनेक् प्र०। सं०।]

    अन्वयः

    पुनः सा #कीदृशीत्युपदिश्यते। *[हिन्दी लेखानुसार सः कीदृश इत्यु०। सं०]

    पदार्थः

    हे ईश्वर ! यथा सूरो याः सप्त नप्तः शुन्ध्युवः सन्ति ता रथस्य मध्येऽयुक्त तैः सह याति प्राप्नोति तथा त्वं स्वयुक्तिभिः सर्वं विश्वं जगत्संयोजयसीति वयं विजानीमः ॥९॥

    भावार्थः

    अत्र वाचकलुप्तोपमालंकारः। यः सूर्यवत् स्वयं प्रकाश आकाशमिव व्याप्त उपासकानां शुद्धिकरः परमेश्वरोस्ति स खलु सर्वैर्मनुष्यैरुपासनीयो वर्त्तते ॥९॥

    हिन्दी (1)

    विषय

    फिर वह कैसा है, इस विषय का उपदेश अगले मंत्र में किया है।

    पदार्थ

    हे ईश्वर ! जैसे (सूरः) सबका प्रकाशक जो (सप्त) पूर्वोक्त सात (नप्तः) नाश से रहित (शुन्ध्युवः) शुद्धि करनेवाली किरणें हैं उनको (रथस्य) रमणीयस्वरूप में (अयुक्त) युक्त करता और उनसे सहित प्राप्त होता है वैसे आप (ताभिः) उन (स्वयुक्तिभिः) अपनी युक्तियों से सब संसार को संयुक्त रखते हो ऐसा हमको दृढ़ निश्चय है ॥९॥

    भावार्थ

    इस मंत्र में वाचकलुप्तोपमालंकार है। जो सूर्य के समान आपही आपसे प्रकाश स्वरूप आकाश के तुल्य सर्वत्र व्यापक उपासकों को पवित्रकर्त्ता परमात्मा है वही सब मनुष्यों का उपास्यदेव है ॥९॥

    मराठी (1)

    भावार्थ

    या मंत्रात वाचकलुप्तोपमालंकार आहे. जो सूर्याप्रमाणे स्वतःचा स्वतःच प्रकाशस्वरूप, आकाशाप्रमाणे सर्वत्र व्यापक, उपासकांना पवित्र करणारा, असा परमेश्वर आहे, तोच सर्व माणसांचा उपास्य देव आहे. ॥ ९ ॥

    इंग्लिश (1)

    Meaning

    The sun, bright and illuminant, yokes the seven pure, immaculate, purifying and infallible sunbeams like horses to his chariot of motion, and with these self-yoked powers moves on across the spaces to the regions of light.$So does the Lord of the Universe with His laws and powers of Prakrti move the world like His own chariot of creative manifestation.

    Top