Loading...
ऋग्वेद मण्डल - 10 के सूक्त 124 के मन्त्र
1 2 3 4 5 6 7 8 9
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 124/ मन्त्र 6
    ऋषिः - अग्निवरुणसोमानां निहवः देवता - यथानिपातम् छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    इ॒दं स्व॑रि॒दमिदा॑स वा॒मम॒यं प्र॑का॒श उ॒र्व१॒॑न्तरि॑क्षम् । हना॑व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ सन्तं॑ ह॒विषा॑ यजाम ॥

    स्वर सहित पद पाठ

    इ॒दम् । स्वः॑ । इ॒दम् । इत् । आ॒स॒ । वा॒मम् । अ॒यम् । प्र॒ऽका॒शः । उ॒रु । अ॒न्तरि॑क्षम् । हना॑व । वृ॒त्रम् । निः॒ऽएहि॑ । सो॒म॒ । ह॒विः । त्वा॒ । सन्त॑म् । ह॒विषा॑ । य॒जा॒म॒ ॥


    स्वर रहित मन्त्र

    इदं स्वरिदमिदास वाममयं प्रकाश उर्व१न्तरिक्षम् । हनाव वृत्रं निरेहि सोम हविष्ट्वा सन्तं हविषा यजाम ॥

    स्वर रहित पद पाठ

    इदम् । स्वः । इदम् । इत् । आस । वामम् । अयम् । प्रऽकाशः । उरु । अन्तरिक्षम् । हनाव । वृत्रम् । निःऽएहि । सोम । हविः । त्वा । सन्तम् । हविषा । यजाम ॥ १०.१२४.६

    ऋग्वेद - मण्डल » 10; सूक्त » 124; मन्त्र » 6
    अष्टक » 8; अध्याय » 7; वर्ग » 10; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (सोम) हे शरीर में वर्तमान इन्द्रियगण ! (इदं स्वः) यह सुख मोक्षरूप (इदम्-इत्-वामम्-आस) यह ही वननीय है (अयं प्रकाशः) यह प्रकाशलोक प्रकाशमान मोक्ष (उरु-अन्तरिक्षम्) महान् अवकाशरूप है, न कि अन्धकार बन्धनरूप (निर् एहि) शरीर से निकल (वृत्रं हनाव) पापसम्पर्क को नष्ट कर, स्थिर साङ्कल्पिक सामर्थ्य को धारण कर (त्वा हविः सन्तं हविषा यजाम) तुझे ग्राह्य होते हुए को ग्राह्य साङ्कल्पिक सुख से सङ्गत होते हैं ॥६॥

    भावार्थ

    मोक्ष का इच्छुक जीवन्मुक्त जन अपने इन्द्रियगण को शरीर से बाहिर अपने साथ निकलने की प्रेरणा करता है, मोक्ष में उनके लिये साङ्कल्पिक स्थिर सुख मिलते हैं, आत्मा के साथ इन्द्रियशक्ति भी जाती है, ऐसा आया है ॥६॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (सोम) हे शरीरे वर्तमान ! इन्द्रियगण ! (इदं स्वः) इदं सुखं मोक्षरूपम् (इदम्-इत्-वामम्-आस) इदमेव वननीयमस्ति (अयं प्रकाशः-उरु-अन्तरिक्षम्) अयं प्रकाशलोकः-प्रकाशमानो मोक्षो महानवकाशरूपोऽस्ति न बन्धनरूपः (निर्-एहि) निः सर शरीरात् (वृत्रं हनाव) पापसम्पर्कं नाशयाव स्वरात्मा चेन्द्रियगणः स्थिरं साङ्कल्पिकं सामर्थ्यं धारय (त्वा हविः सन्तं हविषा यजाम) त्वां ग्राह्यं सन्तं ग्राह्येण साङ्कल्पिकेन सङ्गमनाय अन्तर्गतो णिजर्थः ॥६॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    O Soma, spirit of life in the state of freedom, this is the state of bliss, this is beauty, this is the light of life, this is the expansive space to sojourn at will. Come up out of all sense of bondage. We two shall eliminate darkness and nescience. You are the havi and you the object of love and adoration too. We powers of divine law and truth of existence serve and bless you, our darling, with your real self and blessings of total fulfilment.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    मोक्षाचे इच्छुक जीवनमुक्त लोक आपल्या इंद्रियांना आपल्याबरोबरच शरीराबाहेर निघण्याची प्रेरणा देतात. मोक्षात त्यांच्यासाठी साङ्कल्पिक स्थिर सुख मिळते. आत्म्याबरोबर इंद्रियशक्तीही निघून जाते. ॥६॥

    इस भाष्य को एडिट करें
    Top