Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 71 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 71/ मन्त्र 12
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-७१
    18

    अ॒स्मान्त्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः। तुवि॑द्युम्न॒ यश॑स्वतः ॥

    स्वर सहित पद पाठ

    अ॒स्मान् । सु । तत्र॑ । चो॒द॒य॒ । इन्द्र॑ । रा॒ये । रभ॑स्वत: ॥ तुवि॑ऽद्यु॒म्न । यश॑स्वत: ॥७१.१२॥


    स्वर रहित मन्त्र

    अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः। तुविद्युम्न यशस्वतः ॥

    स्वर रहित पद पाठ

    अस्मान् । सु । तत्र । चोदय । इन्द्र । राये । रभस्वत: ॥ तुविऽद्युम्न । यशस्वत: ॥७१.१२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 12
    Acknowledgment

    हिन्दी (1)

    विषय

    मनुष्य के कर्तव्य का उपदेश।

    पदार्थ

    (तुविद्युम्न) हे अत्यन्त धनवाले (इन्द्र) इन्द्र ! [परम ऐश्वर्यवाले परमात्मन्] (राये) धन के लिये (रभस्वतः) उपाय सोचकर आरम्भ करनेवाले, (यशस्वतः) यश रखनेवाले (अस्मान्) हमको (तत्र) वहाँ [श्रेष्ठ कर्म में] (सु) अच्छे प्रकार (चोदय) पहुँचा ॥१२॥

    भावार्थ

    मनुष्य परमात्मा में विश्वास करके पहिले से विचारकर कार्य सिद्ध करें और कीर्तिमान् होवें ॥१२॥

    टिप्पणी

    १२−(अस्मान्) धार्मिकान् (सु) सुष्ठु (तत्र) प्रसिद्धे श्रेष्ठकर्मणि (चोदय) प्रेरय (इन्द्र) परमैश्वर्यवन् परमात्मन् (राये) धनाय (रभस्वतः) रभ राभस्ये=कार्योपक्रमे-असुन्, मतुप्। उपायज्ञानपूर्वकारम्भयुक्तान् (तुविद्युम्न) बहुधनिन् (यशस्वतः) कीर्तिमतः ॥

    इंग्लिश (1)

    Subject

    In dr a Devata

    Meaning

    Indra, lord of light and infinite power, guide and inspire us on way to the wealth of life and divinity, zealous seekers of love, honour and excellence as we are.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १२−(अस्मान्) धार्मिकान् (सु) सुष्ठु (तत्र) प्रसिद्धे श्रेष्ठकर्मणि (चोदय) प्रेरय (इन्द्र) परमैश्वर्यवन् परमात्मन् (राये) धनाय (रभस्वतः) रभ राभस्ये=कार्योपक्रमे-असुन्, मतुप्। उपायज्ञानपूर्वकारम्भयुक्तान् (तुविद्युम्न) बहुधनिन् (यशस्वतः) कीर्तिमतः ॥

    Top