Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 71 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 71/ मन्त्र 3
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-७१
    23

    यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते। उ॒र्वीरापो॒ न का॒कुदः॑ ॥

    स्वर सहित पद पाठ

    य: । कु॒क्षि: । सो॒म॒ऽपात॑म: । स॒मु॒द्र:ऽइ॑व । पिन्व॑ते ॥ उ॒र्वी: । आप॑: । न । का॒कुद॑: ॥७१.३॥


    स्वर रहित मन्त्र

    यः कुक्षिः सोमपातमः समुद्र इव पिन्वते। उर्वीरापो न काकुदः ॥

    स्वर रहित पद पाठ

    य: । कुक्षि: । सोमऽपातम: । समुद्र:ऽइव । पिन्वते ॥ उर्वी: । आप: । न । काकुद: ॥७१.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    मनुष्य के कर्तव्य का उपदेश।

    पदार्थ

    (यः) जो (कुक्षिः) तत्त्वरस निकालनेवाला, (सोमपमातमः) ऐश्वर्य का अत्यन्त रक्षक मनुष्य (समुद्रः इव) समुद्र के समान (उर्वीः) भूमियों को और (काकुदः न) वेदवाणी जाननेवाले के समान (आपः) शुभकर्म को (पिन्वते) सींचता है ॥३॥

    भावार्थ

    विज्ञानी, ऐश्वर्यवान् दूरदर्शी सत्यवादी पुरुष ही प्रजारक्षक होता है ॥३, ४॥

    टिप्पणी

    म० ४-६ आचुके हैं अ० २०।६०।४-६ ॥ ३−(यः) पुरुषः (कुक्षिः) प्लुषिकुषिशुषिभ्यः क्सिः। उ० ३।१। कुष निष्कर्षे-क्सि। तत्त्वनिष्कर्षकः (सोमपातमः) अतिशयेनैश्वर्यरक्षकः (समुद्रः) उदधिः (इव) यथा (पिन्वते) सिञ्चति (उर्वीः) पृथिवीः (आपः) आपः कर्माख्यायां ह्रस्वो नुट् च वा। उ० ४।२०८। आप्नोतेः-असुन्। शुभकर्म (न) यथा (काकुदः) सम्पदादिभ्यः क्विप्। वा० पा० ३।३।९४। कै शब्दे-क्विप्+कु शब्दे-क्विप्, तुगागमः, तकारस्य दः। कां शब्दनं कौति वदति सा काकुत्। काकुत् इति वाङ्नाम-निघ० १।११। तदधीते तद् वेद। पा० ४।२।९। काकुद्-अण्। वेदवाणीवेत्ता ॥

    इंग्लिश (1)

    Subject

    In dr a Devata

    Meaning

    Indra, the sun, is the womb of life, it feeds and promotes the life-giving vegetation. Just as the sea and the space-ocean of vapours augment the waters, the wide earth generates and promotes life, the throat cavity sustains prana, and prana promotes speech, so does the sun nourish and promote life, soma and joy.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    म० ४-६ आचुके हैं अ० २०।६०।४-६ ॥ ३−(यः) पुरुषः (कुक्षिः) प्लुषिकुषिशुषिभ्यः क्सिः। उ० ३।१। कुष निष्कर्षे-क्सि। तत्त्वनिष्कर्षकः (सोमपातमः) अतिशयेनैश्वर्यरक्षकः (समुद्रः) उदधिः (इव) यथा (पिन्वते) सिञ्चति (उर्वीः) पृथिवीः (आपः) आपः कर्माख्यायां ह्रस्वो नुट् च वा। उ० ४।२०८। आप्नोतेः-असुन्। शुभकर्म (न) यथा (काकुदः) सम्पदादिभ्यः क्विप्। वा० पा० ३।३।९४। कै शब्दे-क्विप्+कु शब्दे-क्विप्, तुगागमः, तकारस्य दः। कां शब्दनं कौति वदति सा काकुत्। काकुत् इति वाङ्नाम-निघ० १।११। तदधीते तद् वेद। पा० ४।२।९। काकुद्-अण्। वेदवाणीवेत्ता ॥

    Top