यजुर्वेद - अध्याय 13/ मन्त्र 42
ऋषिः - विरूप ऋषिः
देवता - अग्निर्देवता
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
1
वात॑स्य जू॒तिं वरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒नꣳ स॑रि॒रस्य॒ मध्ये॑। शिशुं॑ न॒दीना॒ हरि॒मद्रि॑बुध्न॒मग्ने॒ मा हि॑ꣳसीः पर॒मे व्यो॑मन्॥४२॥
स्वर सहित पद पाठवात॑स्य। जू॒तिम्। वरु॑णस्य। नाभि॑म्। अश्व॑म्। ज॒ज्ञा॒नम्। स॒रि॒रस्य॑। मध्ये॑। शिशु॑म्। न॒दीना॑म्। हरि॑म्। अद्रि॑बुध्न॒मित्यद्रि॑बुध्नम्। अग्ने॑। मा। हि॒ꣳसीः॒। प॒र॒मे। व्यो॑म॒न्निति॒ विऽओ॑मन् ॥४२ ॥
स्वर रहित मन्त्र
वातस्य जूतिँवरुणस्य नाभिमश्वञ्जज्ञानँ सरिरस्य मध्ये । शिशुन्नदीनाँ हरिमद्रिबुध्नमग्ने मा हिँसीः परमे व्योमन् ॥
स्वर रहित पद पाठ
वातस्य। जूतिम्। वरुणस्य। नाभिम्। अश्वम्। जज्ञानम्। सरिरस्य। मध्ये। शिशुम्। नदीनाम्। हरिम्। अद्रिबुध्नमित्यद्रिबुध्नम्। अग्ने। मा। हिꣳसीः। परमे। व्योमन्निति विऽओमन्॥४२॥
Translation -
O sacrificial fire, may you not harm the horse (the sun), that is seated in the highest heaven; that has impetuous rush of the winds in the navel of waters, and is born at the centre of these worlds. He is the child of rivers and а carrier on the mountains. (1)
Notes -
Jütim, वेगं, speed. Nabhim, navel; centre. ASvam, horse. Јајпапат, जायमानं, born. Sarirasya, उदकस्य, of water. अश्वयोनिर्वा अश्व: इति श्रुति: | In legend, horse is born from waters. He is called the child of rivers. Harim, हरितवर्णं, yellowish coloured. Or, आरूढं नरं हरति इति हरि: that carries the rider. Adribudhnam, अद्रि: गिरि: बुध्नं मूलं यासां ता अद्रिबुध्ना आप: तंजातं, the waters, whose source is mountain, are adribudhna; one born from those waters. Or, अद्रे बुध्नं, the base of a mountain. , Parame vyoman, in the highest heaven. Or, इमे वै लोका: परमं व्योम, these worlds are verily the рагатат ууота (Satapatha, VIL. 5. 2. 18); in this world.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal