यजुर्वेद - अध्याय 13/ मन्त्र 7
ऋषिः - हिरण्यगर्भ ऋषिः
देवता - ईश्वरो देवता
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
1
याऽइष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पतीँ॒१ऽरनु॑। ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑॥७॥
स्वर सहित पद पाठयाः। इष॑वः। या॒तु॒धाना॑ना॒मिति॑ यातु॒ऽधाना॑नाम्। ये। वा॒। वन॒स्पती॑न्। अनु॑। ये। वा॒। अ॒व॒टेषु॑। शेर॑ते। तेभ्यः॑। स॒र्पेभ्यः॑। नमः॑ ॥७ ॥
स्वर रहित मन्त्र
याऽइषवो यातुधानानाँये वा वनस्पतीँरनु । ये वावटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥
स्वर रहित पद पाठ
याः। इषवः। यातुधानानामिति यातुऽधानानाम्। ये। वा। वनस्पतीन्। अनु। ये। वा। अवटेषु। शेरते। तेभ्यः। सर्पेभ्यः। नमः॥७॥
Translation -
To those crawling creatures, that are the missiles of the pain-inflictors, or those that dwell on trees, or those that sleep on unfrequented paths, we pay our homage. (1)
Notes -
Yātudhāna, यातुं यातनां दधति ये ते, those who inflict pain; torturers. In legend, raksasas, pisacas are called yatudhanas. Isavah, बाणा:, arrows, missiles. Avatesu, बिलेषु, in the holes. Or, अपरिभाषितेषु मार्गेषु, unfrequented paths (рауа. ).
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal