अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 16
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - आसुरी बृहती
सूक्तम् - ओदन सूक्त
बृ॒हदा॒यव॑नं रथन्त॒रं दर्विः॑ ॥
स्वर सहित पद पाठबृ॒हत् । आ॒ऽयव॑नम् । र॒थ॒म्ऽत॒रम् । दर्वि॑: ॥३.१६॥
स्वर रहित मन्त्र
बृहदायवनं रथन्तरं दर्विः ॥
स्वर रहित पद पाठबृहत् । आऽयवनम् । रथम्ऽतरम् । दर्वि: ॥३.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 16
Translation -
Brihat Saman is mixing rod and Rathantara saman is ladle.