अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 50
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - आसुर्यनुष्टुप्
सूक्तम् - ओदन सूक्त
ए॒तद्वै ब्र॒ध्नस्य॑ वि॒ष्टपं॒ यदो॑द॒नः ॥
स्वर सहित पद पाठए॒तत् । वै । ब्र॒ध्नस्य॑ । वि॒ष्टप॑म् । यत् । ओ॒द॒न: ॥५.१॥
स्वर रहित मन्त्र
एतद्वै ब्रध्नस्य विष्टपं यदोदनः ॥
स्वर रहित पद पाठएतत् । वै । ब्रध्नस्य । विष्टपम् । यत् । ओदन: ॥५.१॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 50
Translation -
Whatever is this Odana, it is the whole of the earth, the sun and other great worlds.