अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 52
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - भुरिक्साम्नी त्रिपदा त्रिष्टुप्
सूक्तम् - ओदन सूक्त
ए॒तस्मा॒द्वा ओ॑द॒नात्त्रय॑स्त्रिंशतं लो॒कान्निर॑मिमीत प्र॒जाप॑तिः ॥
स्वर सहित पद पाठए॒तस्मा॑त् । वै । ओ॒द॒नात् । त्रय॑:ऽत्रिंशतम् । लो॒कान् । नि: । अ॒मि॒मी॒त॒ । प्र॒जाऽप॑ति: ॥५.३॥
स्वर रहित मन्त्र
एतस्माद्वा ओदनात्त्रयस्त्रिंशतं लोकान्निरमिमीत प्रजापतिः ॥
स्वर रहित पद पाठएतस्मात् । वै । ओदनात् । त्रय:ऽत्रिंशतम् । लोकान् । नि: । अमिमीत । प्रजाऽपति: ॥५.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 52
Translation -
Prajapatih, the Lord of the Universe creates 33 Devas the luminous physical forces of the universe.