Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 28
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - साम्नी बृहती सूक्तम् - ओदन सूक्त

    परा॑ञ्चं चैनं॒ प्राशीः॑ प्रा॒णास्त्वा॑ हास्य॒न्तीत्ये॑नमाह ॥

    स्वर सहित पद पाठ

    परा॑ञ्चम् । च॒ । ए॒न॒म् । प्र॒ऽआशी॑: । प्रा॒णा: । त्वा॒ । हा॒स्य॒न्ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥३.२८॥


    स्वर रहित मन्त्र

    पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह ॥

    स्वर रहित पद पाठ

    पराञ्चम् । च । एनम् । प्रऽआशी: । प्राणा: । त्वा । हास्यन्ति । इति । एनम् । आह ॥३.२८॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 28
    Top