Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 24
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - त्रिपदा प्राजापत्या बृहती सूक्तम् - ओदन सूक्त

    नाल्प॒ इति॑ ब्रूया॒न्नानु॑पसेच॒न इति॒ नेदं च॒ किं चेति॑ ॥

    स्वर सहित पद पाठ

    न । अल्प॑: । इति॑ । ब्रू॒या॒त् । न । अ॒नु॒प॒ऽसे॒च॒न: । इति॑ । न । इ॒दम् । च॒ । किम् । च॒ । इति॑ ॥३.२४॥


    स्वर रहित मन्त्र

    नाल्प इति ब्रूयान्नानुपसेचन इति नेदं च किं चेति ॥

    स्वर रहित पद पाठ

    न । अल्प: । इति । ब्रूयात् । न । अनुपऽसेचन: । इति । न । इदम् । च । किम् । च । इति ॥३.२४॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 24
    Top