अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 24
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - त्रिपदा प्राजापत्या बृहती
सूक्तम् - ओदन सूक्त
नाल्प॒ इति॑ ब्रूया॒न्नानु॑पसेच॒न इति॒ नेदं च॒ किं चेति॑ ॥
स्वर सहित पद पाठन । अल्प॑: । इति॑ । ब्रू॒या॒त् । न । अ॒नु॒प॒ऽसे॒च॒न: । इति॑ । न । इ॒दम् । च॒ । किम् । च॒ । इति॑ ॥३.२४॥
स्वर रहित मन्त्र
नाल्प इति ब्रूयान्नानुपसेचन इति नेदं च किं चेति ॥
स्वर रहित पद पाठन । अल्प: । इति । ब्रूयात् । न । अनुपऽसेचन: । इति । न । इदम् । च । किम् । च । इति ॥३.२४॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 24
Translation -
The knower can not say it smal and nor can he say it devoid of moistering sauce; not this nor and anything whatever.