अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 23
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - आसुरी बृहती
सूक्तम् - ओदन सूक्त
स य ओ॑द॒नस्य॑ महि॒मानं॑ वि॒द्यात् ॥
स्वर सहित पद पाठस: । य: । ओ॒द॒नस्य॑ । म॒हि॒मान॑म् । वि॒द्यात् ॥३.२३॥
स्वर रहित मन्त्र
स य ओदनस्य महिमानं विद्यात् ॥
स्वर रहित पद पाठस: । य: । ओदनस्य । महिमानम् । विद्यात् ॥३.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 23
Translation -
This can say he who knows the magnitude of this Odana.