अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 22
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ओदन सूक्त
तं त्वौ॑द॒नस्य॑ पृच्छामि॒ यो अ॑स्य महि॒मा म॒हान् ॥
स्वर सहित पद पाठतम् । त्वा॒ । ओ॒द॒नस्य॑ । पृ॒च्छा॒मि॒ । य: । अ॒स्य॒ । म॒हि॒मा । म॒हान् ॥३.२२॥
स्वर रहित मन्त्र
तं त्वौदनस्य पृच्छामि यो अस्य महिमा महान् ॥
स्वर रहित पद पाठतम् । त्वा । ओदनस्य । पृच्छामि । य: । अस्य । महिमा । महान् ॥३.२२॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 22
Translation -
O Man of learning I ask you, the gory and magnitude of this Odana.