अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 18
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - आसुर्यनुष्टुप्
सूक्तम् - ओदन सूक्त
च॒रुं पञ्च॑बिलमु॒खं घ॒र्मो॒भीन्धे॑ ॥
स्वर सहित पद पाठच॒रुम् । पञ्च॑ऽबिलम् । उ॒खम् । घ॒र्म: । अ॒भि । इ॒न्धे॒ ॥३.१८॥
स्वर रहित मन्त्र
चरुं पञ्चबिलमुखं घर्मोभीन्धे ॥
स्वर रहित पद पाठचरुम् । पञ्चऽबिलम् । उखम् । घर्म: । अभि । इन्धे ॥३.१८॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 18
Translation -
The heat boils the rice of Odana kept in the caulabon which has five openings.