Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 51
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - आर्च्युष्णिक् सूक्तम् - ओदन सूक्त

    ब्र॒ध्नलो॑को भवति ब्र॒ध्नस्य॑ वि॒ष्टपि॑ श्रयते॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    ब्र॒ध्नऽलो॑क: । भ॒व॒ति॒ । ब्र॒ध्नस्य॑ । वि॒ष्टपि॑ । श्र॒य॒ते॒ । य: । ए॒वम् । वेद॑ ॥५.२॥


    स्वर रहित मन्त्र

    ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद ॥

    स्वर रहित पद पाठ

    ब्रध्नऽलोक: । भवति । ब्रध्नस्य । विष्टपि । श्रयते । य: । एवम् । वेद ॥५.२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 51
    Top