अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 51
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - आर्च्युष्णिक्
सूक्तम् - ओदन सूक्त
ब्र॒ध्नलो॑को भवति ब्र॒ध्नस्य॑ वि॒ष्टपि॑ श्रयते॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठब्र॒ध्नऽलो॑क: । भ॒व॒ति॒ । ब्र॒ध्नस्य॑ । वि॒ष्टपि॑ । श्र॒य॒ते॒ । य: । ए॒वम् । वेद॑ ॥५.२॥
स्वर रहित मन्त्र
ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद ॥
स्वर रहित पद पाठब्रध्नऽलोक: । भवति । ब्रध्नस्य । विष्टपि । श्रयते । य: । एवम् । वेद ॥५.२॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 51
Translation -
He who knows like-wise he comes like the sun and get shelter in the place or body of light and happiness.