Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 12
    सूक्त - ब्रह्मा देवता - ब्रह्मचारी छन्दः - शाक्वरगर्भा चतुष्पदा विराडति जगती सूक्तम् - ब्रह्मचर्य सूक्त

    अ॑भि॒क्रन्द॑न्स्त॒नय॑न्नरु॒णः शि॑ति॒ङ्गो बृ॒हच्छेपोऽनु॒ भूमौ॑ जभार। ब्र॑ह्मचा॒री सि॑ञ्चति॒ सानौ॒ रेतः॑ पृथि॒व्यां तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥

    स्वर सहित पद पाठ

    अ॒भि॒ऽक्रन्द॑न् । स्त॒नय॑न् । अ॒रु॒ण: । शि॒ति॒ङ्ग: । बृ॒हत् । शेप॑: । अनु॑ । भूमौ॑ । ज॒भा॒र॒ । ब्र॒ह्म॒ऽचा॒री । सि॒ञ्च॒ति॒ । सानौ॑ । रेत॑: । पृ॒थि॒व्याम् । तेन॑ । जी॒व॒न्ति॒ । प्र॒ऽदिश॑: । चत॑स्र: ॥७.१२॥


    स्वर रहित मन्त्र

    अभिक्रन्दन्स्तनयन्नरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार। ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥

    स्वर रहित पद पाठ

    अभिऽक्रन्दन् । स्तनयन् । अरुण: । शितिङ्ग: । बृहत् । शेप: । अनु । भूमौ । जभार । ब्रह्मऽचारी । सिञ्चति । सानौ । रेत: । पृथिव्याम् । तेन । जीवन्ति । प्रऽदिश: । चतस्र: ॥७.१२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 12

    भाषार्थ -
    (अभिक्रन्दन्) शब्द करता हुआ, (स्तनयन्) गरजता हुआ, (अरुणः) आरोचमान हुआ, (शितिङ्गः) शुभ्र वायुमण्डल को प्राप्त हुआ मेघ (बृहच्छेपः) प्रबुद्ध-लिङ्गेन्द्रिय (ब्रह्मचारी) ब्रह्मचारी का (अनुजभार) अनुहरण अर्थात् अनुकरण करता है, और (भूमौ) भूमि पर तथा (सानौ) पर्वतों पर (रेतः) जल (सिञ्चति) सींचता है, (तेन) उस द्वारा (पृथिव्याम्) पृथिवी में (चतस्रः प्रदिशः) चहुंदिग्-निवासी प्रजाजन (जीवन्ति) जीते हैं, वैसे (अभिक्रन्दन्) ललकारता हुआ, (स्तनयन्) मेघसदृश गरजता हुआ, (अरुणः) देदीप्यमान, (शितिङ्गः) शुभ्रकर्मों को प्राप्त हुआ (ब्रह्मचारी) ब्रह्मचारी, (भूमौ) भूमि में (सानौ) और पर्वतों में (रेतः) निज सदुपदेशों का जल (सिञ्चति) सींचता है, (तेन) और उस द्वारा (पृथिव्याम्) पृथिवी में (चतस्रः प्रदिशः) चहुंदिग्-निवासी प्रजाजन (जीवन्ति) नव जीवन प्राप्त कर जीते हैं।

    इस भाष्य को एडिट करें
    Top