अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 23
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - पुरोबार्हतातिजागतगर्भा त्रिष्टुप्
सूक्तम् - ब्रह्मचर्य सूक्त
दे॒वाना॑मे॒तत्प॑रिषू॒तमन॑भ्यारूढं चरति॒ रोच॑मानम्। तस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मृते॑न सा॒कम् ॥
स्वर सहित पद पाठदे॒वाना॑म् । ए॒तत् । प॒रि॒ऽसू॒तम् । अन॑भिऽआरूढम् । च॒र॒ति॒ । रोच॑मानम् । तस्मा॑त् । जा॒तम् । ब्राह्म॑णम् । ब्रह्म॑ । ज्ये॒ष्ठम् । दे॒वा: । च॒ । सर्वे॑ । अ॒मृते॑न । सा॒कम् ॥७.२३॥
स्वर रहित मन्त्र
देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम्। तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥
स्वर रहित पद पाठदेवानाम् । एतत् । परिऽसूतम् । अनभिऽआरूढम् । चरति । रोचमानम् । तस्मात् । जातम् । ब्राह्मणम् । ब्रह्म । ज्येष्ठम् । देवा: । च । सर्वे । अमृतेन । साकम् ॥७.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 23
भाषार्थ -
(अनभ्यारुढम्) विरोधी शक्तियों द्वारा अनाक्रान्त (देवानाम्) दिव्य शक्तियों का (एतत् परिषूतम्) यह निचोड़ अर्थात् सार (रोचमानम्) प्रदीप्यमान ब्रह्मचारी (चरति) विचरता है। (तस्मात्) उस ब्रह्मचारी से (ज्येष्ठं ब्राह्मणम्) सब से ज्येष्ठ ब्रह्म, तथा (ब्रह्म) वेदज्ञान (जातम्) प्रकट होता है, (सर्वे देवाश्च) और ब्रह्मचारी की सब दिव्य शक्तियां (अमृतेन साकम्) अजर-अमर परमेश्वर के साथ मिल जाती हैं, परमेश्वरीय कार्यों के अनुरूप हो जाती हैं।
टिप्पणी -
[ब्राह्मणम्= ब्रह्म (परमेश्वर), स्वार्थे "अण", देखो (मन्त्र ५)। ब्रह्म, निःस्वार्थ तथा परोपकार भावना से और प्राणियों पर अनुग्रह करता हुआ जगत् का निरीक्षण तथा नियन्त्रण करता है, सच्चे ब्रह्मचारी के कार्य भी एतद्नुरूप हो जाते हैं (मन्त्र ५)]