अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 25
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - एकावसानार्च्युष्णिक्
सूक्तम् - ब्रह्मचर्य सूक्त
चक्षुः॒ श्रोत्रं॒ यशो॑ अ॒स्मासु॑ धे॒ह्यन्नं॒ रेतो॒ लोहि॑तमु॒दर॑म् ॥
स्वर सहित पद पाठचक्षु॑: । श्रोत्र॑म् । यश॑: । अ॒स्मासु॑ । धे॒हि॒ । अन्न॑म् । रेत॑: । लोहि॑तम् । उदर॑म् ॥७.२५॥
स्वर रहित मन्त्र
चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम् ॥
स्वर रहित पद पाठचक्षु: । श्रोत्रम् । यश: । अस्मासु । धेहि । अन्नम् । रेत: । लोहितम् । उदरम् ॥७.२५॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 25
भाषार्थ -
तथा हे ब्रह्मचारी ! (अस्मासु) हम में, (चक्षुः...) चक्षु, श्रोत्र, यश, अन्न, रेतस्, लोहित और उदर-इन के यथार्थ स्वरूपों का ज्ञान भी (धेहि) स्थापित कर।