अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 9
सूक्त - रुद्र
देवता - द्विपदा प्राजापत्या अनुष्टुप्,त्रिपदा ब्राह्मी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
उ॒ग्र ए॑नं दे॒व इ॑ष्वा॒सउदी॑च्या दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒नैनं॑ श॒र्वो न भ॒वो नेशा॑नः। नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑॥
स्वर सहित पद पाठउ॒ग्र: । ए॒न॒म् । दे॒व: । इ॒षु॒ऽआ॒स: । उदी॑च्या: । दि॒श: । अ॒न्त॒:ऽदे॒शात् । अ॒नु॒ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्व: । न । भ॒व: । न । ईशा॑न: । न । अ॒स्य॒ । प॒शून् । न । स॒मा॒नम् । हि॒न॒स्ति॒ । य: । ए॒वम् । वेद॑ ॥५.९॥
स्वर रहित मन्त्र
उग्र एनं देव इष्वासउदीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठतिनैनं शर्वो न भवो नेशानः। नास्य पशून्न समानान्हिनस्ति य एवं वेद॥
स्वर रहित पद पाठउग्र: । एनम् । देव: । इषुऽआस: । उदीच्या: । दिश: । अन्त:ऽदेशात् । अनुऽस्थाता । अनु । तिष्ठति । न । एनम् । शर्व: । न । भव: । न । ईशान: । न । अस्य । पशून् । न । समानम् । हिनस्ति । य: । एवम् । वेद ॥५.९॥
अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 9
भाषार्थ -
(अनुष्ठाता) निरन्तर साथ रहने वाला (उग्रः देवः) नियमों में प्रचण्ड तो भी दिव्य स्वभाव वाला परमेश्वर (इष्वासः) मानो इषुप्रहारी या धनुर्धारी हो कर, (उदीच्याः दिशः) उत्तर दिशा सम्बन्धी (अन्तर्देशात्) अवान्तर अर्थात् उत्तर-और-पूर्व के मध्यवर्ती ऐशान प्रदेश से (एनम्) इस व्रात्य के साथ (अनु तिष्ठति) निरन्तर स्थित रहता है। (एनम्) इसे (न शर्वः) दुःखनाशक परमेश्वर, (न भवः) न सुखोत्पादक परमेश्वर, (न ईशानः) न सर्वाधीश्वर परमेश्वर (हिनस्ति; मन्त्र ३) हिंसित करता या हिंसित होने देता है। (न) और न (अस्य) इस के (पशून्) पशुओं की (न) न (समानान्) समान आदि प्राण वायुओं की (हिनस्ति) हिंसा करता या हिंसा होने देता है (यः) जोकि (एवम्) इस प्रकार के तथ्य को (वेद) जानता तथा तदनुसार जीवनचर्या करता है ।।९॥ (व्याख्या, मन्त्र १-३)। [मन्त्र में "उग्रः देवः" द्वारा शर्वः स्वरूप परमेश्वर का वर्णन हुआ है]