अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 4
सूक्त - रुद्र
देवता - स्वराट् प्राजापत्या पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्मै॒दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाच्छ॒र्वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
स्वर सहित पद पाठतस्मै॑ । दक्षि॑णाया: । दि॒श: । अ॒न्त॒:ऽदे॒शात् । श॒र्वम् । इ॒षु॒ऽआ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥५.४॥
स्वर रहित मन्त्र
तस्मैदक्षिणाया दिशो अन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् ॥
स्वर रहित पद पाठतस्मै । दक्षिणाया: । दिश: । अन्त:ऽदेशात् । शर्वम् । इषुऽआसम् । अनुऽस्थातारम् । अकुर्वन् ॥५.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 4
भाषार्थ -
(तस्मै) उस व्रात्य संन्यासी के लिए [वैदिक विधियों ने] (दक्षिणायाः दिशः) दक्षिण दिशा सम्बन्धी (अन्तर्देशात्) अवान्तर अर्थात् दक्षिण और पश्चिम के मध्यवर्ती नैर्ऋत्य प्रदेश से (शर्वम्) दुःख विनाशक परमेश्वर को मानो (इष्वासम्) इषुप्रहारी या धनुर्धारी रूप में (अनुष्ठातारम्) व्रात्य के साथ निरन्तर स्थित रहने वाला (अकुर्वन्) निर्दिष्ट किया है। [अन्तर्दश= नैर्ऋत्य प्रदेश। व्याख्या (मन्त्र १)]