अथर्ववेद - काण्ड 16/ सूक्त 8/ मन्त्र 28
सूक्त - दुःस्वप्ननासन
देवता - आसुरी बृहती,त्रिपदा प्राजापत्या त्रिष्टुप्,यजुर्ब्राह्मी एकपदा अनुष्टुप्,त्रिपदा निचृत गायत्री
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒स्वर॒स्माकं॑य॒ज्ञो॒ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒राअ॒स्माक॑म् । तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः। स मि॒त्रावरु॑णयोः॒ पाशा॒न्मा मो॑चि । तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्निवे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ॥
स्वर सहित पद पाठजि॒तम् । अ॒स्माक॑म् । उ॒त्ऽभि॑न्नम् । अ॒स्माक॑म् । ऋ॒तम् । अ॒स्माक॑म् । तेज॑: । अ॒स्माक॑म् । ब्रह्म॑ । अ॒स्माक॑म् । स्व᳡: । अ॒स्माक॑म् । य॒ज्ञ: । अ॒स्माक॑म् । प॒शव॑: । अ॒स्माक॑म् । प्र॒ऽजा: । अ॒स्माक॑म् । वी॒रा: । अ॒स्माक॑म् । तस्मा॑त् । अ॒मुम् । नि: । भ॒जा॒म॒: । अ॒मुम् । आ॒मु॒ष्या॒य॒णम् । अ॒मुष्या॑: । पु॒त्रम् । अ॒सौ । य: । स: । स: । मि॒त्रावरु॑णयो: । पाशा॑त् । मा । मो॒चि॒ ॥८.२८॥
स्वर रहित मन्त्र
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकंस्वरस्माकंयज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीराअस्माकम् । तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः। स मित्रावरुणयोः पाशान्मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्निवेष्टयामीदमेनमधराञ्चं पादयामि ॥
स्वर रहित पद पाठजितम् । अस्माकम् । उत्ऽभिन्नम् । अस्माकम् । ऋतम् । अस्माकम् । तेज: । अस्माकम् । ब्रह्म । अस्माकम् । स्व: । अस्माकम् । यज्ञ: । अस्माकम् । पशव: । अस्माकम् । प्रऽजा: । अस्माकम् । वीरा: । अस्माकम् । तस्मात् । अमुम् । नि: । भजाम: । अमुम् । आमुष्यायणम् । अमुष्या: । पुत्रम् । असौ । य: । स: । स: । मित्रावरुणयो: । पाशात् । मा । मोचि ॥८.२८॥
अथर्ववेद - काण्ड » 16; सूक्त » 8; मन्त्र » 28
भाषार्थ -
(जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकंस्वरस्माकंयज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीराअस्माकम्) अर्थ पूर्ववत् (मन्त्र १)। (तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः) अर्थ पूर्ववत् (मन्त्र २)। (सः) वह अपराधी (मित्रावरुणयोः) मित्र और वरुण के (पाशात्) बन्धन से (मोचि, मा) मुक्त न हो। (तस्येदं वर्चस्तेजः प्राणमायुर्निवेष्टयामीदमेनमधराञ्चं पादयामि) अर्थ पूर्ववत् (मन्त्र ४)।
टिप्पणी -
[मित्रः= सूर्य। वरुणः = वायु। यथा "प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन।" (ऋ० ३।५९।२); इस मन्त्र में आदित्य अर्थात् सूर्य को "मित्र" कहा है। तथा "वरुणः वृणोतीति सतः" (निरु० १०।१।३), अर्थात् जो अन्तरिक्ष को घेरे हुए है; वृञ् वरणे। "नीचीनबारं वरुणः कवन्धं प्र ससर्ज रोदसी अन्तरिक्षम्।” (ऋ० ५।८५।३); अर्थात् वरुण, नीचे की ओर द्वार वाले तथा जल को बांधे हुए मेघ को विसर्जित करता है, और द्युलोक और पृथिवीलोक तथा अन्तरिक्ष को प्रकट करता है। वेदानुसार किसी भी राष्ट्र पर, किसी अन्य राष्ट्र द्वारा आक्रमण, धर्म और नैतिक जीवन के विरुद्ध है। वेद, स्व और अरण [अर्थात् पराए राष्ट्र] के साथ, संज्ञान अर्थात् समझोते तथा ऐकमत्य में रहने का उपदेश करता है; तथा मनोभावना पूर्वक और विचारपूर्वक संज्ञान में रहते हुए युद्धों में मार-काट के कारण उठे आर्तनादों को अवाञ्छित ठहरता तथा युद्धकाल के उपस्थित हो जाने पर भी, सेनाध्यक्षों को शस्त्र न उठाने की प्रेरणा करता है। इस सम्बन्ध में निम्नलिखित मन्त्र विशेष प्रकाश डालते हैं। यथा- संज्ञानं नः स्वेभिः संज्ञानमरणेभिः। संज्ञानमश्विना युवमिहास्मासु नि यच्छतम् (अथर्व० ७।५२।१)। सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन। मा घोषा उत्स्थुर्बहुले विनिर्हते मेषुः पप्तदिन्द्रस्याहन्यागते ॥ (७।५२।२)। १ से ८८ मन्त्रों में, युद्धापराधियों को नानाविध दण्ड देने तथा जेल की सजाएं देने का वर्णन हुआ है। और ९१, ९५, ९९ मन्त्रों में परमेश्वर से प्रार्थना की गई है कि आप द्वारा प्रशासित प्राकृतिक शक्तियां, इन नरसंहारी युद्धापराधियों के लिये कल्याणकारिणी तथा सुख शान्ति देने वाली न हों। इन के लिये प्राकृतिक शक्तियों का कल्याणकारी तथा सुख शान्ति प्रदायक न होना भी-पाशबन्धन है। गरमी, सर्दी, वर्षा प्राकृतिक शक्तियां हैं। अपने अपने ऋतुकाल में ये, किन्हीं के लिये तो कल्याणकारी तथा सुख शान्ति प्रदान करतीं, तथा किन्हीं के लिये दुःख और कष्टों का कारण बनती हैं। यह सब कुछ कर्मों के ही फल हैं। इसी लिये ये किन्हीं के लिये तो शिव स्वरूप और किन्हीं के लिये पाशरूप हो जाती हैं]