Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 8/ मन्त्र 4
    सूक्त - दुःस्वप्ननासन देवता - त्रिपदा प्राजापत्या त्रिष्टुप् छन्दः - यम सूक्तम् - दुःख मोचन सूक्त

    तस्ये॒दंवर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ॥

    स्वर सहित पद पाठ

    तस्य॑ । इ॒दम् । वर्च॑: । तेज॑: । प्रा॒णम् । आयु॑: । नि । वे॒ष्ट॒या॒मि॒ । इ॒दम् । ए॒न॒म् । अ॒ध॒राञ्च॑म् । पा॒द॒या॒मि॒ ॥८.४॥


    स्वर रहित मन्त्र

    तस्येदंवर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥

    स्वर रहित पद पाठ

    तस्य । इदम् । वर्च: । तेज: । प्राणम् । आयु: । नि । वेष्टयामि । इदम् । एनम् । अधराञ्चम् । पादयामि ॥८.४॥

    अथर्ववेद - काण्ड » 16; सूक्त » 8; मन्त्र » 4

    भाषार्थ -
    (तस्य) उस के (इदम्) इस (वर्चः) दीप्ति को, (तेजः) तेज को, (प्राणम्) प्राण या जीवनीय अन्न को, (आयुः) आयु को (नि वेष्टयामि) कारागार के घेरे में घेर देता हूँ, (इदम्) अब (अधराञ्चम्, एनम्) इस नीचगति वाले को (पादयामि) निज पादतले करता हूं।

    इस भाष्य को एडिट करें
    Top