अथर्ववेद - काण्ड 16/ सूक्त 8/ मन्त्र 1
सूक्त - दुःस्वप्ननासन
देवता - यजुर्ब्राह्मी एकपदा अनुष्टुप्
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒स्वर॒स्माकं॑ य॒ज्ञो॒ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒राअ॒स्माक॑म् ॥
स्वर सहित पद पाठजि॒तम् । अ॒स्माक॑म् । उ॒त्ऽभि॑न्नम् । अ॒स्माक॑म् । ऋ॒तम् । अ॒स्माक॑म् । तेज॑: । अ॒स्माक॑म् । ब्रह्म॑ । अ॒स्माक॑म् । स्व᳡: । अ॒स्माक॑म् । य॒ज्ञ: । अ॒स्माक॑म् । प॒शव॑: । अ॒स्माक॑म् । प्र॒ऽजा: । अ॒स्माक॑म् । वी॒रा: । अ॒स्माक॑म् ॥८.१॥
स्वर रहित मन्त्र
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीराअस्माकम् ॥
स्वर रहित पद पाठजितम् । अस्माकम् । उत्ऽभिन्नम् । अस्माकम् । ऋतम् । अस्माकम् । तेज: । अस्माकम् । ब्रह्म । अस्माकम् । स्व: । अस्माकम् । यज्ञ: । अस्माकम् । पशव: । अस्माकम् । प्रऽजा: । अस्माकम् । वीरा: । अस्माकम् ॥८.१॥
अथर्ववेद - काण्ड » 16; सूक्त » 8; मन्त्र » 1
भाषार्थ -
(जितम्) जीत (अस्माकम्) हमारी हुई है, (उद्भिन्नम्) शत्रुदल का उद्भेदन (अस्माकम्) हम ने किया है, (ऋतम्) सत्यपक्ष (अस्माकम्) हमारा सिद्ध हुआ है, (तेजः) क्षात्रतेज (अस्माकम्) हमारा चमका है, (ब्रह्म) परमेश्वर ने (अस्माकम्) हमारा साथ दिया है, (स्वः) सांसारिक सुख (अस्माकम्) हमें प्राप्त हुआ है। (यज्ञः) यज्ञकर्म (अस्माकम्) हमारे सफल हुए हैं, (पशवः) पशुसम्पत् (अस्माकम्) हमारी सुरक्षित रही है, (प्रजाः) प्रजाएं (अस्माकम्) हमारी सुरक्षित रही हैं, (वीराः अस्माकम्) हमारे सैनिक वीर सिद्ध हैं। अथवा (जितम्) जो हम ने जीता है (अस्माकम्) हमारा हो गया है, (उद्भिन्नम्) पृथिवी का उद्भेदन कर के जो उत्पन्न हुआ है वन-उपवन, ओषधियां आदि (अस्माकम्) हमारी हो गई हैं, (ऋतम्) उन की धनसम्पत् (अस्माकम्) हमारी हो गई है, (तेजः) उन का जल विभाग नदी आदि (अस्माकम्) हमारे हो गए हैं, (ब्रह्म) उन के अन्नादि (अस्माकम्) हमारे हो गये हैं, (स्वः) उन की सांसारिक सुखसामग्री (अस्माकम्) हमारी हो गई है, (यज्ञः) उन के यज्ञकर्म (अस्माकम्) हमारे अधीन हो गये हैं, (पशवः) उन के पशु (अस्माकम्) हमारे हो गये हैं, (प्रजाः) उन की प्रजाएं, (अस्माकम्) हमारे अधीन हो गई हैं, (वीराः) उन के सैनिक (अस्माकम्) हमारे अधीन हो गये हैं।
टिप्पणी -
[जितम् = जि (जये) + क्त (भावे)। उद्भिन्नम् = उद् + भिद् + क्त (भावे)] अथवा [उद्भिन्न = उद्भिज्ज = बनस्पति आदि। ऋतम् = धननाम (निघं० २।१०)। तेजः = उदकनाम (निघं० १।१२)। ब्रह्म = अन्ननाम (निघं० २।७)]