Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 8/ मन्त्र 33
    सूक्त - दुःस्वप्ननासन देवता - त्रिपदा प्राजापत्या त्रिष्टुप् छन्दः - यम सूक्तम् - दुःख मोचन सूक्त

    तस्ये॒दंवर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ॥

    स्वर सहित पद पाठ

    तस्य॑ । इ॒दम् । वर्च॑: । तेज॑: । प्रा॒णम् ।वायु॑: । नि । वे॒ष्ट॒या॒मि॒ । इ॒दम् । ए॒न॒म् । अ॒ध॒राञ्च॑म् । पा॒द॒या॒मि॒ ॥८.२३॥


    स्वर रहित मन्त्र

    तस्येदंवर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥

    स्वर रहित पद पाठ

    तस्य । इदम् । वर्च: । तेज: । प्राणम् ।वायु: । नि । वेष्टयामि । इदम् । एनम् । अधराञ्चम् । पादयामि ॥८.२३॥

    अथर्ववेद - काण्ड » 16; सूक्त » 8; मन्त्र » 33
    Top