अथर्ववेद - काण्ड 16/ सूक्त 8/ मन्त्र 29
सूक्त - दुःस्वप्ननासन
देवता - यजुर्ब्राह्मी एकपदा अनुष्टुप्,आसुरी बृहती,त्रिपदा प्राजापत्या त्रिष्टुप्,त्रिपदा निचृत गायत्री
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒स्वर॒स्माकं॑य॒ज्ञो॒ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒राअ॒स्माक॑म् । तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्या॑ह्पु॒त्रम॒सौ यः। स राज्ञो॒ वरु॑णस्य॒ पाशा॒न्मा मो॑चि । तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्निवे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ॥
स्वर सहित पद पाठजि॒तम् । अ॒स्माक॑म् । उ॒त्ऽभि॑न्नम् । अ॒स्माक॑म् । ऋ॒तम् । अ॒स्माक॑म् । तेज॑: । अ॒स्माक॑म् । ब्रह्म॑ । अ॒स्माक॑म् । स्व᳡: । अ॒स्माक॑म् । य॒ज्ञ: । अ॒स्माक॑म् । प॒शव॑: । अ॒स्माक॑म् । प्र॒ऽजा: । अ॒स्माक॑म् । वी॒रा: । अ॒स्माक॑म् । तस्मा॑त् । अ॒मुम् । नि: । भ॒जा॒म॒: । अ॒मुम् । आ॒मु॒ष्या॒य॒णम् । अ॒मुष्या॑: । पु॒त्रम् । अ॒सौ । य: । स: । राज्ञ॑: । वरु॑णस्य । पाशा॑त् । मा । मो॒चि॒ ॥८.२९॥
स्वर रहित मन्त्र
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकंस्वरस्माकंयज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीराअस्माकम् । तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याह्पुत्रमसौ यः। स राज्ञो वरुणस्य पाशान्मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्निवेष्टयामीदमेनमधराञ्चं पादयामि ॥
स्वर रहित पद पाठजितम् । अस्माकम् । उत्ऽभिन्नम् । अस्माकम् । ऋतम् । अस्माकम् । तेज: । अस्माकम् । ब्रह्म । अस्माकम् । स्व: । अस्माकम् । यज्ञ: । अस्माकम् । पशव: । अस्माकम् । प्रऽजा: । अस्माकम् । वीरा: । अस्माकम् । तस्मात् । अमुम् । नि: । भजाम: । अमुम् । आमुष्यायणम् । अमुष्या: । पुत्रम् । असौ । य: । स: । राज्ञ: । वरुणस्य । पाशात् । मा । मोचि ॥८.२९॥
अथर्ववेद - काण्ड » 16; सूक्त » 8; मन्त्र » 29
भाषार्थ -
(जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकंस्वरस्माकंयज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीराअस्माकम्) अर्थ पूर्ववत् (मन्त्र १)। (तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः) अर्थ पूर्ववत् (मन्त्र २)। (सः) वह अपराधी (वरुणस्य) सर्वश्रेष्ठ, वरणीय (राज्ञः) ब्रह्माण्ड के राजा परमेश्वर के (पाशात्) पाश अर्थात् बन्धन से (मोचि, मा) मुक्त न हो। (तस्येदं वर्चस्तेजः प्राणमायुर्निवेष्टयामीदमेनमधराञ्चं पादयामि) अर्थ पूर्ववत् (मन्त्र ४)।
टिप्पणी -
[मन्त्र २८ में मित्र के साथ वरुण का कथन हुआ है, और मन्त्र २९ में “राज्ञः, वरुणस्य" का कथन हुआ है। इस लिये दो मन्त्रों में पठति "वरुण" के भिन्न भिन्न अर्थ होने चाहियें। अथर्ववेद ४।१६।१-९ के "द्वौ निषद्य यन्मन्त्रयेते राजा तद् वेद वरुणस्तृतीयः” (मन्त्र २) में, तथा उतेयं भूमिः वरुणस्य राज्ञ उतासौ द्यौर्बृहती दूरे-अन्ता" (मन्त्र ३) में, तथा "न स मुच्यातै वरुणस्य राज्ञः (मन्त्र ४) में, तथा "सर्व तद् राजा वरुणो विचष्टे (मन्त्र ५) में राजा-वरुण का वर्णन हुआ है, जो कि परमेश्वर है। अथर्व सूक्त ४।१६ के ४, ६, ७ मन्त्रों में राजा वरुण के पाशों का वर्णन हुआ है। इन पाशों के सम्बन्ध में कहा है कि ये पाश "दिव्य स्पश" अर्थात् दिव्य गुप्तचर हैं, जो कि सहस्राक्ष है, भूमि को दूर तक देख रहे हैं (मन्त्र ४); तथा वरुण के पाश अनृतवादी को तो छिन्न-भिन्न करते हैं, और सत्यवादी को छिन्न-भिन्न नहीं करते (मन्त्र ६); तथा हे वरुण ! तू सेंकड़ों पाशों द्वारा इन अनृतवादी को बान्ध, अनृतवादी तेरे पाशों से छूटा न रहे (मन्त्र ७)। परराष्ट्र को पराधीन करने तथा उस की सम्पत्ति को हथियाने के लिये युद्ध करना स्वयं अनृत व्यवहार है। अतः ऐसे अनृतवादी तथा अनृत व्यवहारी लोग, वरुण-राजा के पाशों से मुक्त नहीं हो सकते। वैदिक राष्ट्र यदि पर राष्ट्र पर आक्रमण करता है, तो वह परराज्य तथा उस की सम्पत्ति के लोभ से प्रेरित हो कर नहीं करता, अपितु उन के चित्तों को सत्यमार्ग पर लाने के लिये ही आक्रमण करता है। यथा “जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम्" (अथर्व० ३।१।४)। इस लिये राजा वरुण के पाशों से वैदिक राष्ट्र उन्मुक्त रहता है। जैसे कि कहा है कि "यः सत्यवादी, अति तं सृजन्तु" (अथर्व० ४।१६।६)। अति सृजन्तु = छोड़ दें]