अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 12
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - निचृदनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
इ॒ह गावः॒ प्र जा॑यध्वमि॒हाश्वा इ॒ह पूरु॑षाः। इ॒हो स॒हस्र॑दक्षि॒णोपि॑ पू॒षा नि षी॑दति ॥
स्वर सहित पद पाठइ॒ह । गाव॒: । प्रजा॑यध्वम् । इ॒ह । अश्वा: । इ॒ह । पूरु॑षा: ॥ इ॒हो । स॒हस्र॑दक्षि॒ण: । अपि॑ । पू॒षा । नि । सी॑दति ॥१२७.१२॥
स्वर रहित मन्त्र
इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः। इहो सहस्रदक्षिणोपि पूषा नि षीदति ॥
स्वर रहित पद पाठइह । गाव: । प्रजायध्वम् । इह । अश्वा: । इह । पूरुषा: ॥ इहो । सहस्रदक्षिण: । अपि । पूषा । नि । सीदति ॥१२७.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 12
भाषार्थ -
(इह) इस राष्ट्र में (गावः) उत्तम गौएँ (प्र जायध्वम्) पैदा हों, (इह) इस राष्ट्र में (अश्वाः) उत्तम अश्व पैदा हों। (इह) इस राष्ट्र में (पूरुषाः) पौरुष-सम्पन्न पुरुष पैदा हों। (इह उ) तथा इस राष्ट्र में (सहस्रदक्षिणः) हजार संख्या में दक्षिणा देनेवाले, (पूषा) धन-धान्य से परिपुष्ट वैश्य (अपि) भी (नि षीदति) रहें, निवास करें।
टिप्पणी -
[मन्त्र में परमेश्वर-शासित राष्ट्र का वर्णन है।]