Loading...
अथर्ववेद > काण्ड 20 > सूक्त 127

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 11
    सूक्त - देवता - प्रजापतिरिन्द्रो वा छन्दः - अनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    इन्द्रः॑ का॒रुम॑बूबुध॒दुत्ति॑ष्ठ॒ वि च॑रा॒ जन॑म्। ममेदु॒ग्रस्य॒ चर्कृ॑धि॒ सर्व॒ इत्ते॑ पृणाद॒रिः ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । का॒रुम् । अ॑बूबुध॒त् । उत्ति॑ष्ठ । वि । चर॒ । जन॑म् ॥ मम । इत् । उ॒ग्रस्य॑ । चर्कृ॑धि॒ । सर्व॒: । इत् । ते॑ । पृ॒णात् । अ॒रि: ॥१२७.११॥


    स्वर रहित मन्त्र

    इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जनम्। ममेदुग्रस्य चर्कृधि सर्व इत्ते पृणादरिः ॥

    स्वर रहित पद पाठ

    इन्द्र: । कारुम् । अबूबुधत् । उत्तिष्ठ । वि । चर । जनम् ॥ मम । इत् । उग्रस्य । चर्कृधि । सर्व: । इत् । ते । पृणात् । अरि: ॥१२७.११॥

    अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 11

    भाषार्थ -
    (इन्द्रः) परमेश्वर (कारुम्) अपने स्तोता को (अबूबुधत्) आध्यात्मिक प्रबोध देता है, और उसे कहता है कि (उत्तिष्ठ) उठ अर्थात् प्रयत्नशील बन, और (जनम्) प्रजाजनों में (वि चरा) विचर, और (मम उग्रस्य) कर्मव्यवस्था के नियमन में उग्ररूप जो मैं हूँ, उसके, (चर्कृधि) कार्य को करता रह। (सर्वः इत्) सभी प्रजाजन (ते) तुझे (पृणात्) पालेंगे, (अरिः) दुश्मन भी तुझे पालेगा। अथवा (अरिः) तू सबका आध्यात्मिक-अधीश्वर बन।

    इस भाष्य को एडिट करें
    Top