Loading...
अथर्ववेद > काण्ड 20 > सूक्त 127

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 9
    सूक्त - देवता - प्रजापतिरिन्द्रो वा छन्दः - अनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    क॑त॒रत्त॒ आ ह॑राणि॒ दधि॒ मन्थां॒ परि॒ श्रुत॑म्। जा॒याः पतिं॒ वि पृ॑च्छति रा॒ष्ट्रे राज्ञः॑ परि॒क्षितः॑ ॥

    स्वर सहित पद पाठ

    क॒त॒रत् । ते॒ । आ । ह॑राणि॒ । दधि॒ । मन्था॑म‌् । परि॒ । श्रु॒त॑म् ॥ जा॒या: । पति॒म् । वि । पृ॑च्छति । रा॒ष्ट्रे । राज्ञ॑: । परि॒क्षित॑: ॥१२७.९॥


    स्वर रहित मन्त्र

    कतरत्त आ हराणि दधि मन्थां परि श्रुतम्। जायाः पतिं वि पृच्छति राष्ट्रे राज्ञः परिक्षितः ॥

    स्वर रहित पद पाठ

    कतरत् । ते । आ । हराणि । दधि । मन्थाम‌् । परि । श्रुतम् ॥ जाया: । पतिम् । वि । पृच्छति । राष्ट्रे । राज्ञ: । परिक्षित: ॥१२७.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 9

    भाषार्थ -
    (परिक्षितः) सर्वत्रवासी सर्वगत, (राज्ञः) जगत् के महाराजा परमेश्वर के (राष्ट्रे) ऐसे उत्तम राज्य में, (जायाः) पत्नियाँ (पतिम्) अपने-अपने पति से (वि पृच्छति) विशेषतया पूछती हैं कि हे पति! (कतरत्) कौनसी वस्तु मैं सेवार्थ (ते) आपके लिए (आ हराणि) लाऊँ, (परिश्रुतम्) प्रसिद्ध (दधि मन्थाम्) दधि या मठ?

    इस भाष्य को एडिट करें
    Top