अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 7
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
राज्ञो॑ विश्व॒जनी॑नस्य॒ यो दे॒वोऽमर्त्याँ॒ अति॑। वै॑श्वान॒रस्य॒ सुष्टु॑ति॒मा सु॒नोता॑ परि॒क्षितः॑ ॥
स्वर सहित पद पाठराज्ञ॑: । विश्व॒जनी॑नस्य । य: । दे॒व: । मर्त्या॒न् । अति॑ ॥ वै॒श्वा॒न॒रस्य॒ । सुष्टु॑ति॒म् । आ । सु॒नोत । परि॒क्षित॑: ॥१२७.७॥
स्वर रहित मन्त्र
राज्ञो विश्वजनीनस्य यो देवोऽमर्त्याँ अति। वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः ॥
स्वर रहित पद पाठराज्ञ: । विश्वजनीनस्य । य: । देव: । मर्त्यान् । अति ॥ वैश्वानरस्य । सुष्टुतिम् । आ । सुनोत । परिक्षित: ॥१२७.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 7
भाषार्थ -
(यः) जो (देवः) परमेश्वर-देव, (अमर्त्यान्) शक्तियों की दृष्टि से, सभी अमर्त्यों का (अति) अतिक्रमण किये हुए हैं, उस (विश्वजनीनस्य) सर्वजनहितकारी, (वैश्वानरस्य) सब नर-नारियों में वर्तमान, (परिक्षितः) सर्वत्र निवासी सर्वगत, (राज्ञः) जगत् के महाराजा की (सुष्टुतिम् आसुनोत) भक्तिरस से भीनी स्तुतियाँ किया करो।
टिप्पणी -
[परिक्षितः=परि+क्षि (निवासे, गतौ)+क्विप्; षष्ट्येकवचन।]