Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 10
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिन्द्रः॑। गा न व्रा॒णा अ॒वनी॑रमुञ्चद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ॥

    स्वर सहित पद पाठ

    अ॒स्य । इत् । ए॒व । शव॑सा । शु॒षन्त॑म् । वि । वृ॒श्च॒त् । वज्रे॑ण । वृ॒त्रम् । इन्द्र॑: ॥ गा: । न । व्रा॒णा: । अ॒वनी॑: । अ॒मु॒ञ्च॒त् । अ॒भि। श्रव॑: । दा॒वने॑ । सऽचे॑ता ॥३५.१०॥


    स्वर रहित मन्त्र

    अस्येदेव शवसा शुषन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः। गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥

    स्वर रहित पद पाठ

    अस्य । इत् । एव । शवसा । शुषन्तम् । वि । वृश्चत् । वज्रेण । वृत्रम् । इन्द्र: ॥ गा: । न । व्राणा: । अवनी: । अमुञ्चत् । अभि। श्रव: । दावने । सऽचेता ॥३५.१०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 10

    भाषार्थ -
    (अस्य इत् एव) इस ही परमेश्वर की (शवसा) शक्तिरूपी (वज्रेण) वज्र द्वारा (इन्द्रः) जीवात्मा, (शुषन्तं) बलशाली (वृत्रम्) पाप-वृत्र की जड़ (विवृश्चद्) काट देता है। तब जीवात्मा (व्राणाः) रागद्वेष आदि से आवृत (अवनीः) पृथिवीस्थ प्रजाजनों को राग-द्वेष आदि से (अमुञ्चत्) मुक्त कर देता है, (न) जैसे कि (व्राणाः) मेघ से आवृत (गाः) सूर्यरश्मियों को, या मेघीय जलों को, (इन्द्रः) मेघस्थ-विद्युद् (वज्रेण) अपने वज्र द्वारा (शुषन्तं वृत्रम्) बलवान् मेघ-वृत्र को (विवृश्चद्) काट कर (अमुञ्चत्) मुक्त कर देती है। तदनन्तर (सचेताः) सचेत हुआ जीवात्मा (दावने) आध्यात्मिक शक्ति के प्रदान के लिए (श्रवः अभि) यश प्राप्त करता है।

    इस भाष्य को एडिट करें
    Top