अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 10
अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिन्द्रः॑। गा न व्रा॒णा अ॒वनी॑रमुञ्चद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ॥
स्वर सहित पद पाठअ॒स्य । इत् । ए॒व । शव॑सा । शु॒षन्त॑म् । वि । वृ॒श्च॒त् । वज्रे॑ण । वृ॒त्रम् । इन्द्र॑: ॥ गा: । न । व्रा॒णा: । अ॒वनी॑: । अ॒मु॒ञ्च॒त् । अ॒भि। श्रव॑: । दा॒वने॑ । सऽचे॑ता ॥३५.१०॥
स्वर रहित मन्त्र
अस्येदेव शवसा शुषन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः। गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥
स्वर रहित पद पाठअस्य । इत् । एव । शवसा । शुषन्तम् । वि । वृश्चत् । वज्रेण । वृत्रम् । इन्द्र: ॥ गा: । न । व्राणा: । अवनी: । अमुञ्चत् । अभि। श्रव: । दावने । सऽचेता ॥३५.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 10
भाषार्थ -
(अस्य इत् एव) इस ही परमेश्वर की (शवसा) शक्तिरूपी (वज्रेण) वज्र द्वारा (इन्द्रः) जीवात्मा, (शुषन्तं) बलशाली (वृत्रम्) पाप-वृत्र की जड़ (विवृश्चद्) काट देता है। तब जीवात्मा (व्राणाः) रागद्वेष आदि से आवृत (अवनीः) पृथिवीस्थ प्रजाजनों को राग-द्वेष आदि से (अमुञ्चत्) मुक्त कर देता है, (न) जैसे कि (व्राणाः) मेघ से आवृत (गाः) सूर्यरश्मियों को, या मेघीय जलों को, (इन्द्रः) मेघस्थ-विद्युद् (वज्रेण) अपने वज्र द्वारा (शुषन्तं वृत्रम्) बलवान् मेघ-वृत्र को (विवृश्चद्) काट कर (अमुञ्चत्) मुक्त कर देती है। तदनन्तर (सचेताः) सचेत हुआ जीवात्मा (दावने) आध्यात्मिक शक्ति के प्रदान के लिए (श्रवः अभि) यश प्राप्त करता है।