अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 3
अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्याङ्गू॒षमा॒स्येन। मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभिः॑ सू॒रिं वा॑वृ॒धध्यै॑ ॥
स्वर सहित पद पाठअ॒स्मै । इत् । ऊं॒ इति॑ । त्यम् । उ॒प॒ऽमम् । स्व॒:ऽसाम् । भरा॑मि । आ॒ङ्गू॒षम् । आ॒स्ये॑न ॥ मंहि॑ष्ठम् । अच्छो॑क्तिऽभि: । म॒तो॒नाम् । सु॒वृ॒क्तिऽभि॑: । सू॒रिम् । व॒वृ॒धध्यै॑ ३५.३॥
स्वर रहित मन्त्र
अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन। मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥
स्वर रहित पद पाठअस्मै । इत् । ऊं इति । त्यम् । उपऽमम् । स्व:ऽसाम् । भरामि । आङ्गूषम् । आस्येन ॥ मंहिष्ठम् । अच्छोक्तिऽभि: । मतोनाम् । सुवृक्तिऽभि: । सूरिम् । ववृधध्यै ३५.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 3
भाषार्थ -
(वावृधध्यै) सर्वतोन्मुखी वृद्धि के लिए—(महिष्ठम्) पूजनीय, महादानी (सूरिम्) तथा सर्वप्रेरक परमेश्वर के प्रति—(मतीनाम्) मतिमान् स्तोताओं की (सुवृक्तिभिः) सर्वथा दोषवर्जित (अच्छोक्तिभिः) अच्छी सूक्तियों द्वारा (भरामि) मैं स्तुतियाँ भेंट करता हूँ। और (वावृधध्यै) सबकी वृद्धि के निमित्त, मैं उपासक, (अस्मै इत् उ) इस ही परमेश्वर के प्रति (उपमम्) उपमा के योग्य, (स्वर्षाम्) तथा सुखदायक, (त्यम्) उस प्रसिद्ध (आङ्गूषम्) घोषयुक्त सामगान को, (आस्येन) मुखोच्चारण द्वारा (भरामि) भेंट करता हूं।
टिप्पणी -
[मुखोच्चारण द्वारा स्तुति करने से श्रोतााओं की भी अध्यात्म-वृद्धि हो सकती है।]