अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 5
अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॒ सम॑ञ्जे। वी॒रं दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ॥
स्वर सहित पद पाठअस्मै॑ । इत् । ऊं॒ इति॑ । सप्ति॑म्ऽइव । अ॒व॒स्या । इन्द्रा॑य । अ॒र्कम् । जु॒ह्वा॑ । सम् । अ॒ञ्जे॒ ॥ वी॒रम् । दा॒नऽओ॑कसम् । व॒न्दध्यै॑ । पु॒राम् । गू॒र्तऽश्र॑वसम् । द॒र्माण॑म् ॥३५.५॥
स्वर रहित मन्त्र
अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे। वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥
स्वर रहित पद पाठअस्मै । इत् । ऊं इति । सप्तिम्ऽइव । अवस्या । इन्द्राय । अर्कम् । जुह्वा । सम् । अञ्जे ॥ वीरम् । दानऽओकसम् । वन्दध्यै । पुराम् । गूर्तऽश्रवसम् । दर्माणम् ॥३५.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 5
भाषार्थ -
(अस्मै इत् उ) इस ही परमेश्वर की प्राप्ति के लिए, (श्रवस्या) आध्यात्मिक-धन की प्राप्ति के हेतु, (जुह्वा) मैं अपनी जुहू स्थानापन्न जिह्वा द्वारा, (अर्कम्) पूजा के साधनभूत मन्त्रों को (समञ्जे) सम्यक् प्रकार से कान्तिसम्पन्न करता हूँ, (इव) जैसे कि अश्वारोही (सप्तिम्) अपने अश्व को कान्तिसम्पन्न करता है, ताकि मैं (वीरम्) सर्वप्रेरक, (दानौकसम्) दानों के भण्डारी, (गूर्तश्रवसम्) दान देने में सदा उद्यत, (पुरां दर्माणम्) शरीर-पुरियों की परम्परा को विदीर्ण करनेवाले परमेश्वर की (वन्दध्यै) वन्दना कर सकूं। उसका अभिवादन और स्तवन कर सकूं।
टिप्पणी -
[श्रवस्=धन (निघं० २.१०)। वीर=वि+ईर (गतौ)। गूर्त=गुरी (उद्यमने)+श्रवस् (धन)।]