अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 6
अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं रणा॑य। वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥
स्वर सहित पद पाठअ॒स्मै । इत् । ऊं॒ इति॑ । त्वष्टा॑ । त॒क्ष॒त् । वज्र॑म् । स्वप॑:ऽतमम् । स्व॒र्य॑म् । रणा॑य ॥ वृ॒त्रस्य॑ । चि॒त् । वि॒दत् । येन॑ । मर्म॑ । तु॒जन् । ईशा॑न: । तु॒ज॒ता । कि॒ये॒धा: ॥३५.६॥
स्वर रहित मन्त्र
अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय। वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः ॥
स्वर रहित पद पाठअस्मै । इत् । ऊं इति । त्वष्टा । तक्षत् । वज्रम् । स्वप:ऽतमम् । स्वर्यम् । रणाय ॥ वृत्रस्य । चित् । विदत् । येन । मर्म । तुजन् । ईशान: । तुजता । कियेधा: ॥३५.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 6
भाषार्थ -
(अस्मै इत् उ) इस ही परमेश्वर की आज्ञा के पालन के लिए, (त्वष्टा) वायु, (स्वपस्तमम्) सर्वोत्तम जल देनेवाले, (स्वर्यम्) आकाशीय उपतापी (वज्रम्) वैद्युत-वज्र का (तक्षत्) निर्माण करता है, (रणाय) ताकि जल को रोकनेवाले मेघ के साथ युद्ध किया जा सके। (ईशानः चित्त्) शासन करनेवाला चेतन परमेश्वर (येन तुजता) जिस हिंस्र वैद्युतवज्र द्वारा, (वृत्रस्य) जल को घेरे हुए मेघ के (मर्म) मर्मस्थल को (तुजन्) हिंसित करता है, उस वज्र को (विदत्) प्राप्त करके परमेश्वर (कियेधाः) कितने ही प्राणियों का धारण-पोषण करता है।
टिप्पणी -
[त्वष्टा=माध्यमिकः त्वष्टेत्याहुः, मध्यमे च स्थाने समाम्नातः (निरु० ८.२.१४)। अतः त्वष्टा=वायुः। (स्वपस्तमम्=सु+अपः) (जल, निघं० १.१२)+तमप्। स्वर्यम्=स्वः (आकाश ; उपतापे (स्वृ)।]