अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 7
अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वां चार्वन्ना॑। मु॑षा॒यद्विष्णुः॑ पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥
स्वर सहित पद पाठअ॒स्य । इत् । ऊं॒ इति॑ । मा॒तु: । सव॑नेषु । स॒द्य: । म॒ह: । पि॒तुम् । प॒पि॒ऽवान् । चारु॑ । अन्ना॑ ॥ मु॒षा॒यत् । विष्णु॑: । प॒च॒तम् । सही॑यान् । विध्य॑त् । व॒रा॒हम् । ति॒र: । अद्रि॑म् । अस्ता॑ ॥३५.७॥
स्वर रहित मन्त्र
अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवां चार्वन्ना। मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता ॥
स्वर रहित पद पाठअस्य । इत् । ऊं इति । मातु: । सवनेषु । सद्य: । मह: । पितुम् । पपिऽवान् । चारु । अन्ना ॥ मुषायत् । विष्णु: । पचतम् । सहीयान् । विध्यत् । वराहम् । तिर: । अद्रिम् । अस्ता ॥३५.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 7
भाषार्थ -
(अस्य इत् उ) इस ही (मातुः) जगन्निर्माता परमेश्वर-सम्बन्धी (सवनेषु) भक्तिरसवाले उपासना-यज्ञों में, मैं उपासक ने (सद्यः) शीघ्र ही, (महः पितुम्) महत्त्वशाली पेय अर्थात् आनन्दरस का (पपिवान्) पान किया है, जो पेय कि (चारु) रुचिकर (अन्ना) अध्यात्मिक अन्न है। (सहीयान्) पराभवकारी (विष्णुः) सर्वव्यापक परमेश्वर ने, (विध्यत्) मेरे हृदय को बींध कर, (तिरः) उसमें तिरोहित अर्थात् छिपे (पचतम्) परिपक्क-भक्तिरसरूपी (वराहम्) श्रेष्ठ आहार को (मुषायत्) मानो चुरा लिया है, और मेरे (अद्रिम्) न विदीर्ण होनेवाले क्लेशों के पर्वत को (अस्ता) तोड़ फैंका है।
टिप्पणी -
[वराहम्=वराहारः, वरमाहारमाहार्षीः इति च ब्राह्मणम् (निरु০ ५.१.४)। मुषायत्=मालिक के पता विना मालिक के माल को हर लेना—चोरी होती है। उपासक का धन है—“भक्ति-रस” अप्रत्यक्ष परमेश्वर, विना पता दिये, उपासक के भक्तिरस का पान करता रहता है—इसलिए परमेश्वर के इस पान को चोरी कहा है। [चार्वन्ना=चारूणि अन्नानि। पितुम्=अन्नम् पिबतेः, (निरु০ ९.३.२४)।]