अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 14
अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ढा द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तुजेते। उपो॑ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद्वी॒र्याय नो॒धाः ॥
स्वर सहित पद पाठअ॒स्य । इत् । ऊं॒ इति॑ । भि॒या । गि॒रय॑: । च॒ । दृ॒ह्ला: । द्यावा॑ । च॒ । भूम॑ । ज॒नुष॑: । तु॒जे॒ते॒ इति॑ ॥ उपो॒ इति॑ । वे॒नस्य॑ । जोगु॑वान: । ओ॒णिम् । स॒द्य: । भु॒व॒त् । वी॒र्या॑य । नो॒धा: ॥३५.१४॥
स्वर रहित मन्त्र
अस्येदु भिया गिरयश्च दृढा द्यावा च भूमा जनुषस्तुजेते। उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥
स्वर रहित पद पाठअस्य । इत् । ऊं इति । भिया । गिरय: । च । दृह्ला: । द्यावा । च । भूम । जनुष: । तुजेते इति ॥ उपो इति । वेनस्य । जोगुवान: । ओणिम् । सद्य: । भुवत् । वीर्याय । नोधा: ॥३५.१४॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 14
भाषार्थ -
(अस्य इत् उ) इस ही (जनुषः) जन्मदाता परमेश्वर के (भिया) भय से (गिरयः) पर्वत (दृळ्हाः) अपने-अपने स्थानों में दृढ़ खड़े हैं, (च) और (द्यावा च भूमा) द्युलोक तथा भूलोक (तुजेते) अपनी-अपनी कक्षा में शीघ्रता से भ्रमण कर रहे हैं। (जोगुवानः) अव्यक्त वाणी द्वारा प्रेरणाएँ देता हुआ परमेश्वर, (नोधाः) उपासक की स्तुतियाँ धारण करके, (वेनस्य) कामनावाले उपासक को, (वीर्याय) वीरता के लिए, (सद्यः) शीघ्र (ओणिम्) रक्षा-साधन (उप उ भुवत्) उपस्थित कर देता है।
टिप्पणी -
[दृळ्हाः=दृढाः। जोगुवानः=गुङ् अव्यक्ते शब्दे। उपासक को परमेश्वर, उसके मनमें प्रेरणाएँ देता है, जिसके लिए व्यक्तवाणी की आवश्यकता नहीं होती। ओणिम्=अव् रक्षणे, अथवा ओणृ=अपनयने; बाधाओं को हटाने के साधन। नोधाः=नवनं दधाति (निरु০ ४.२.१६)।]