Loading...
अथर्ववेद > काण्ड 5 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 15
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    न व॒र्षं मै॑त्रावरु॒णं ब्र॑ह्म॒ज्यम॒भि व॑र्षति। नास्मै॒ समि॑तिः कल्पते॒ न मि॒त्रं न॑यते॒ वश॑म् ॥

    स्वर सहित पद पाठ

    न । व॒र्षम् । मै॒त्रा॒व॒रु॒णम् । ब्र॒ह्म॒ऽज्यम् । अ॒भि । व॒र्ष॒ति॒ । न । अ॒स्मै॒ । सम्ऽइ॑ति: ।क॒ल्प॒ते॒ । न । मि॒त्रम् । न॒य॒ते॒ । वश॑म् ॥१९.१५॥


    स्वर रहित मन्त्र

    न वर्षं मैत्रावरुणं ब्रह्मज्यमभि वर्षति। नास्मै समितिः कल्पते न मित्रं नयते वशम् ॥

    स्वर रहित पद पाठ

    न । वर्षम् । मैत्रावरुणम् । ब्रह्मऽज्यम् । अभि । वर्षति । न । अस्मै । सम्ऽइति: ।कल्पते । न । मित्रम् । नयते । वशम् ॥१९.१५॥

    अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 15

    भाषार्थ -
    (ब्रह्मज्यमभि) ब्रह्मज्ञ और वेदज्ञ के जीवन को हानि पहुँचानेवाले को (अभि) लक्ष्य करके (मैत्रावरुणम् ) मित्र और वरुण सम्बन्धी (वर्षम्) सुख-वर्षा (न वर्षति) नहीं बरसती, [नहीं होती], (न) और न ( अस्मै ) इसके लिए (समितिः) अपनी राजसभा ( कल्पते ) सामर्थ्यवती होती है, (न) तथा न (मित्रम्) मित्र-राजा को ( वशम् ) वश में ( नयते) ला सकता है [स्वानुकूल कर सकता है।]

    इस भाष्य को एडिट करें
    Top