Loading...
अथर्ववेद > काण्ड 5 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 3
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    ये ब्रा॑ह्म॒णं प्र॒त्यष्ठी॑व॒न्ये वा॑स्मिञ्छु॒ल्कमी॑षि॒रे। अ॒स्नस्ते॒ मध्ये॑ कु॒ल्यायाः॒ केशा॒न्खाद॑न्त आसते ॥

    स्वर सहित पद पाठ

    ये । ब्रा॒ह्म॒णम् । प्र॒ति॒ऽअष्ठी॑वन् । ये । वा॒ । अ॒स्मि॒न् । शु॒ल्कम् । ई॒षि॒रे । अ॒स्न: । ते । मध्ये॑ । कु॒ल्याया॑: । केशा॑न् ।खाद॑न्त: । आ॒स॒ते॒ ॥१९.३॥


    स्वर रहित मन्त्र

    ये ब्राह्मणं प्रत्यष्ठीवन्ये वास्मिञ्छुल्कमीषिरे। अस्नस्ते मध्ये कुल्यायाः केशान्खादन्त आसते ॥

    स्वर रहित पद पाठ

    ये । ब्राह्मणम् । प्रतिऽअष्ठीवन् । ये । वा । अस्मिन् । शुल्कम् । ईषिरे । अस्न: । ते । मध्ये । कुल्याया: । केशान् ।खादन्त: । आसते ॥१९.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 3

    भाषार्थ -
    (ये) जो (ब्राह्मणम्) ब्रह्मज्ञ और वेदज्ञ विद्वान् के (प्रत्यष्ठीवन् ) प्रति थूकते हैं, या उसकी प्रतिकूलता में स्थित होते हैं, (वा) या (ये) जो (अस्मिन्) इसपर (शुल्कम् ) 'कर' (ईषिरे) लगाना चाहते हैं, (ते) वे (अस्नः) रुधिर [असृक्] की (कुल्यायाः मध्ये) नहर के बीच (केशान् खादन्तः) परस्पर के केशों को नोचते हुए (आसते) रहते हैं।

    इस भाष्य को एडिट करें
    Top