अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 11
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
नवै॒व ता न॑व॒तयो॒ या भूमि॒र्व्य॑धूनुत। प्र॒जां हिं॑सि॒त्वा ब्राह्म॑णीमसंभ॒व्यं परा॑भवन् ॥
स्वर सहित पद पाठनव॑ । ए॒व । ता: । न॒व॒तय॑: । या: । भूमि॑: । विऽअ॑धूनुत । प्र॒ऽजाम् । हिं॒सि॒त्वा। ब्राह्म॑णीम् । अ॒स॒म्ऽभ॒व्यम् । परा॑ । अ॒भ॒व॒न् ॥१९.११॥
स्वर रहित मन्त्र
नवैव ता नवतयो या भूमिर्व्यधूनुत। प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥
स्वर रहित पद पाठनव । एव । ता: । नवतय: । या: । भूमि: । विऽअधूनुत । प्रऽजाम् । हिंसित्वा। ब्राह्मणीम् । असम्ऽभव्यम् । परा । अभवन् ॥१९.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 11
भाषार्थ -
(ता:) वे (नव एवं नवतयः) ९×९० ही जनताएं थीं (या:) जिन्हें (भूमिः व्यधूनुत) भूमि ने कॅपा दिया, वे (ब्राह्मणीम् ) ब्रह्मज्ञा और वेदज्ञारूपी (प्रजाम्) प्रजाओं की (हिंसित्वा) हिंसा करके (असम्भव्यम् ) असम्भावनीय (पराभवन् ) पराजय को प्राप्त हुई।
टिप्पणी -
[देखो अथर्व ० (५।१८।१२) इसमें १०१ संख्या का कथन हुआ है और (व्याख्येय मन्त्र ११) में ९×९० अर्थात् ८१० का। उभयत्र संख्याएँ रहस्यमयी हैं।]