Loading...
अथर्ववेद > काण्ड 5 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 8
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    तद्वै रा॒ष्ट्रमा स्र॑वति॒ नावं॑ भि॒न्नामि॑वोद॒कम्। ब्र॒ह्माणं॒ यत्र॒ हिंस॑न्ति॒ तद्रा॒ष्ट्रं ह॑न्ति दु॒च्छुना॑ ॥

    स्वर सहित पद पाठ

    तत् । वै । रा॒ष्ट्रम् । आ । स्र॒व॒ति॒ । नाव॑म् । भि॒न्नाम्ऽइ॑व । उ॒द॒कम् । ब्र॒ह्माण॑म् । यत्र॑ । हिस॑न्ति । तत् । रा॒ष्ट्रम्। ह॒न्ति॒ । दु॒च्छुना॑ ॥१९.८॥


    स्वर रहित मन्त्र

    तद्वै राष्ट्रमा स्रवति नावं भिन्नामिवोदकम्। ब्रह्माणं यत्र हिंसन्ति तद्राष्ट्रं हन्ति दुच्छुना ॥

    स्वर रहित पद पाठ

    तत् । वै । राष्ट्रम् । आ । स्रवति । नावम् । भिन्नाम्ऽइव । उदकम् । ब्रह्माणम् । यत्र । हिसन्ति । तत् । राष्ट्रम्। हन्ति । दुच्छुना ॥१९.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 8

    भाषार्थ -
    (तद् , वै, राष्ट्रम्) निश्चय से उस राष्ट्र में (दुच्छना) दुर्गति (आस्रवति) बह आती है, (इव) जैसे कि (भिन्नाम्) विदीर्ण हुई (नावम् ) नौका में (उदकम् ) उदक । (यत्र) जिस राष्ट्र में (ब्राह्मणम् ) चतुर्वद-वेत्ता की (हिंसन्ति) राष्ट्राधिकारी हिंसा करते हैं, (तद् राष्ट्रम् ) उस राष्ट्र का (हन्ति) हनन करती है, (दुच्छुना) दुर्गति।

    इस भाष्य को एडिट करें
    Top