अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 6
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
उ॒ग्रो राजा॒ मन्य॑मानो ब्राह्म॒णं यो जिघ॑त्सति। परा॒ तत्सि॑च्यते रा॒ष्ट्रं ब्रा॑ह्म॒णो यत्र॑ जी॒यते॑ ॥
स्वर सहित पद पाठउ॒ग्र: । राजा॑ । मन्य॑मान:। ब्रा॒ह्म॒णम् । य: । जिघ॑त्सति । परा॑ । तत् । सि॒च्य॒ते॒ । रा॒ष्ट्रम् । ब्रा॒ह्म॒ण: । यत्र॑ । जी॒यते॑ ॥१९.६॥
स्वर रहित मन्त्र
उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति। परा तत्सिच्यते राष्ट्रं ब्राह्मणो यत्र जीयते ॥
स्वर रहित पद पाठउग्र: । राजा । मन्यमान:। ब्राह्मणम् । य: । जिघत्सति । परा । तत् । सिच्यते । राष्ट्रम् । ब्राह्मण: । यत्र । जीयते ॥१९.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 6
भाषार्थ -
(यः) जो (उग्रः राजा) उग्र राजा (मन्यमानः) अभिमानी होकर (ब्राह्मणम्) ब्रह्मज्ञ और वेदज्ञ को (जिघत्सति) खाना चाहता है, (तत् राष्ट्रम्) वह राष्ट्र (परासिच्यते) कष्टों की नदी में प्रवाहित हो जाता है (यत्र) जिस राष्ट्र में कि (ब्राह्मणः) ब्राह्मण (जीयते) वयोहानि पहुँचाया जाता है।
टिप्पणी -
[जीयते= ज्या वयोहानो (क्र्यादिः)। जिघत्सति= घस्लृ अदने।]